Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Śvetāśvataropaniṣad
Amarakośa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Tantrāloka
Śukasaptati
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 6, 1, 19.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
Atharvaveda (Paippalāda)
AVP, 5, 27, 5.2 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūro 'nu tasthe //
Atharvaveda (Śaunaka)
AVŚ, 4, 2, 4.2 yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema //
AVŚ, 6, 61, 1.1 mahyam āpo madhumad erayantāṃ mahyaṃ sūro abharaj jyotiṣe kam /
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 13, 2, 17.2 sūrāya viśvacakṣase //
AVŚ, 13, 2, 24.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
AVŚ, 18, 4, 58.1 vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ /
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
Gopathabrāhmaṇa
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 8.2 prati vāṃ sūro ahabhiḥ //
MS, 2, 12, 3, 1.10 sajūḥ sūrā etaśena /
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
Pañcaviṃśabrāhmaṇa
PB, 13, 8, 2.0 prati vāṃ sūra udita iti sūravan maitrāvaruṇam //
PB, 13, 8, 3.0 anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 74.1 sajūr abdo ayavobhiḥ sajūr uṣā aruṇībhiḥ sajoṣasāv aśvinā daṃsobhiḥ sajūḥ sūra etaśena sajūr vaiśvānara iḍayā ghṛtena svāhā //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 1.6 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sūrāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
Ṛgveda
ṚV, 1, 16, 1.2 indra tvā sūracakṣasaḥ //
ṚV, 1, 50, 2.2 sūrāya viśvacakṣase //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 86, 5.2 sūraṃ cit sasruṣīr iṣaḥ //
ṚV, 1, 89, 7.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
ṚV, 1, 110, 4.2 saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ //
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 121, 7.1 svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ /
ṚV, 1, 121, 10.1 purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya /
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 149, 3.2 sūro na rurukvāñchatātmā //
ṚV, 1, 163, 2.2 gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa //
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 45, 2.2 nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām //
ṚV, 7, 63, 5.2 prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ //
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 66, 4.1 yad adya sūra udite 'nāgā mitro aryamā /
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 7, 66, 10.1 bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 7, 66, 12.1 tad vo adya manāmahe sūktaiḥ sūra udite /
ṚV, 8, 1, 29.1 mama tvā sūra udite mama madhyandine divaḥ /
ṚV, 8, 7, 36.1 agnir hi jāni pūrvyaś chando na sūro arciṣā /
ṚV, 8, 13, 13.1 have tvā sūra udite have madhyandine divaḥ /
ṚV, 8, 27, 21.1 yad adya sūra udite yan madhyandina ātuci /
ṚV, 8, 56, 5.2 agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata //
ṚV, 9, 10, 5.2 sūrā aṇvaṃ vi tanvate //
ṚV, 9, 66, 22.2 sūro na viśvadarśataḥ //
ṚV, 9, 67, 9.1 hinvanti sūram usrayaḥ pavamānam madhuścutam /
ṚV, 9, 86, 34.1 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā /
ṚV, 9, 91, 3.2 sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti //
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 111, 1.1 ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ /
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 121, 6.2 yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema //
ṚV, 10, 132, 6.2 ava priyā didiṣṭana sūro ninikta raśmibhiḥ //
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
Śvetāśvataropaniṣad
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
Amarakośa
AKośa, 1, 116.1 sūrasūryāryamādityadvādaśātmadivākarāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 38.1 sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā /
AbhCint, 2, 10.1 bradhno haṃsaścitrabhānurvivasvānsūrastvaṣṭā dvādaśātmā ca heliḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 382.2 sūro haṃso ravirbhānuḥ pataṃgo'rko divākaraḥ //
Garuḍapurāṇa
GarPur, 1, 139, 51.1 vidūrathasutasyātha sūrasyāpi śamī sutaḥ /
Tantrāloka
TĀ, 8, 448.1 saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau /
Śukasaptati
Śusa, 20, 2.2 tatra ca karṣukaḥ sūrākhyo dhanī /
Śusa, 23, 11.3 yatra sūraḥ kharo ghasro yatra dīrgho 'tiduḥsahaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 210.1 mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 12.2 sūrād aśvaṃ vasavo nirataṣṭeti //