Occurrences

Baudhāyanaśrautasūtra
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Rasendrasārasaṃgraha
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 32.1 sa yatrāgniṣṭhām aśrim āhavanīyena sampādayati tad dhruvasya caṣālaṃ prekṣayati tad viṣṇoḥ paramaṃ padam sadā paśyanti sūrayaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 6, 4.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
Ṛgveda
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 97, 3.1 pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ /
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 10, 65, 4.2 pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ //
ṚV, 10, 66, 2.2 marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ //
ṚV, 10, 66, 11.2 ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama //
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
Kirātārjunīya
Kir, 13, 47.1 saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ /
Kāvyādarśa
KāvĀ, 1, 9.1 ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ /
Kūrmapurāṇa
KūPur, 1, 24, 89.2 nāvayorvidyate bheda evaṃ paśyanti sūrayaḥ //
KūPur, 2, 2, 51.2 prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ //
KūPur, 2, 3, 5.2 nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ //
KūPur, 2, 10, 2.2 nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ //
KūPur, 2, 11, 40.2 vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ //
Liṅgapurāṇa
LiPur, 1, 71, 104.2 vadanti sūrayaḥ santaṃ paraṃ brahmasvarūpiṇam //
LiPur, 2, 14, 27.2 samastalokavyāpitvāt prathitaṃ sūrayo viduḥ //
LiPur, 2, 15, 3.2 taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ //
LiPur, 2, 15, 24.2 trayoviṃśatitattvāni vyaktaśabdena sūrayaḥ //
LiPur, 2, 18, 22.2 īśānamindrasūrayaḥ sarveṣāmapi sarvadā //
Viṣṇupurāṇa
ViPur, 1, 2, 16.2 paśyanti sūrayaḥ śuddhaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 6, 39.2 teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ //
ViPur, 5, 1, 46.1 ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
ViPur, 6, 5, 67.2 vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 57.1 kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.2 tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ /
BhāgPur, 1, 10, 23.1 sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
BhāgPur, 2, 10, 44.2 netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ //
BhāgPur, 3, 4, 13.2 jñānaṃ paraṃ manmahimāvabhāsaṃ yat sūrayo bhāgavataṃ vadanti //
BhāgPur, 4, 12, 25.1 sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param /
BhāgPur, 4, 20, 12.2 dṛṣṭāsu saṃpatsu vipatsu sūrayo na vikriyante mayi baddhasauhṛdāḥ //
BhāgPur, 11, 3, 43.3 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ //
Bhāratamañjarī
BhāMañj, 13, 851.2 avyaṅgā gaganākārā mahatpaśyanti sūrayaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 48.1 vajre tāṃ vaiparītyena sūrayaḥ paricakṣate /
GarPur, 1, 72, 7.2 sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 19.1 mitārthādamitārthasya jyāyastvamiti sūrayaḥ /
Rasendrasārasaṃgraha
RSS, 1, 322.3 sāmānyapuṭapākārtham etānicchanti sūrayaḥ //
Rājanighaṇṭu
RājNigh, Mūl., 53.2 pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti //
RājNigh, Rogādivarga, 43.1 jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ /
Tantrāloka
TĀ, 1, 165.2 upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ //
Haribhaktivilāsa
HBhVil, 1, 147.10 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 175.3 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 44.3 nidhanaṃ yānti tatrasthā yad budhyer annasūrayaḥ //