Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 4, 29, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVP, 4, 29, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
Atharvaveda (Śaunaka)
AVŚ, 2, 11, 4.1 sūrir asi varcodhā asi tanūpāno 'si /
AVŚ, 3, 19, 3.1 nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān /
AVŚ, 4, 33, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVŚ, 4, 33, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVŚ, 7, 26, 7.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
AVŚ, 7, 97, 2.1 sam indra no manasā neṣa gobhiḥ saṃ sūribhir harivant saṃ svastyā /
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
Kāṭhakasaṃhitā
KS, 12, 2, 10.0 sūrir asi //
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 12.1 tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ /
MS, 1, 3, 38, 2.1 sam indra no manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svastyā /
MS, 2, 3, 2, 64.0 sūrir asi //
MS, 2, 3, 2, 65.0 sūris tvaṃ deveṣv edhi //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
MS, 2, 13, 7, 10.8 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūrayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
VSM, 8, 15.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir maghavant saṃ svastyā /
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 2.1 indrasya bhāgaḥ suvite dadhātanemaṃ yajñaṃ yajamānaṃ ca sūrau /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
Ṛgveda
ṚV, 1, 22, 20.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 61, 3.2 maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai //
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 73, 9.2 īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ //
ṚV, 1, 97, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 1, 122, 8.2 jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ //
ṚV, 1, 122, 11.1 adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ /
ṚV, 1, 122, 12.1 etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe /
ṚV, 1, 125, 7.1 mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 1, 141, 8.2 ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ //
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 173, 7.2 sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ //
ṚV, 1, 173, 8.2 viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān //
ṚV, 1, 176, 4.2 asmabhyam asya vedanaṃ daddhi sūriś cid ohate //
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 1, 180, 9.2 dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma //
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 1, 186, 6.1 uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ /
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 4, 9.2 suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ //
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 4, 29, 5.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ /
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 4, 37, 7.2 asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi //
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 10, 3.2 ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ //
ṚV, 5, 10, 6.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi //
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 17, 5.1 nū na iddhi vāryam āsā sacanta sūrayaḥ /
ṚV, 5, 27, 4.1 yo ma iti pravocaty aśvamedhāya sūraye /
ṚV, 5, 33, 8.1 uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ /
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 42, 4.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti /
ṚV, 5, 52, 15.2 dānā saceta sūribhir yāmaśrutebhir añjibhiḥ //
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 79, 7.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte //
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 8, 7.1 adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn /
ṚV, 6, 17, 14.2 bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra //
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 25, 7.2 asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ //
ṚV, 6, 26, 7.1 ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ /
ṚV, 6, 29, 5.2 ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī //
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 6, 37, 5.2 indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ //
ṚV, 6, 44, 18.2 apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham //
ṚV, 6, 45, 33.2 bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 63, 11.1 ā vāṃ sumne variman sūribhiḥ ṣyām //
ṚV, 6, 68, 7.1 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt /
ṚV, 7, 1, 23.2 sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti //
ṚV, 7, 1, 24.1 maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam /
ṚV, 7, 3, 8.2 tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ //
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 19, 7.2 trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma //
ṚV, 7, 30, 4.2 yacchā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇām aśnavanta //
ṚV, 7, 32, 15.2 tava praṇītī haryaśva sūribhir viśvā tarema duritā //
ṚV, 7, 38, 3.2 sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn //
ṚV, 7, 57, 7.1 ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta /
ṚV, 7, 66, 9.1 te syāma deva varuṇa te mitra sūribhiḥ saha /
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 69, 8.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 74, 5.1 adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ /
ṚV, 7, 81, 6.1 śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṁ asmabhyaṃ gomataḥ /
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 90, 6.2 indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ //
ṚV, 7, 92, 4.2 ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān //
ṚV, 8, 5, 39.2 anyo net sūrir ohate bhūridāvattaro janaḥ //
ṚV, 8, 10, 4.1 yayor adhi pra yajñā asūre santi sūrayaḥ /
ṚV, 8, 13, 12.2 śravaḥ sūribhyo amṛtaṃ vasutvanam //
ṚV, 8, 18, 4.2 smat sūribhiḥ purupriye suśarmabhiḥ //
ṚV, 8, 26, 12.1 yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ /
ṚV, 8, 46, 24.2 rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ //
ṚV, 8, 60, 6.2 devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ //
ṚV, 8, 70, 13.2 upastutim bhojaḥ sūrir yo ahrayaḥ //
ṚV, 8, 70, 15.2 ajāṃ sūrir na dhātave //
ṚV, 8, 94, 7.1 kad atviṣanta sūrayas tira āpa iva sridhaḥ /
ṚV, 9, 67, 2.2 indrāya sūrir andhasā //
ṚV, 9, 98, 8.2 yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ //
ṚV, 9, 98, 12.1 taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ /
ṚV, 9, 99, 3.2 yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
Ṛgvedakhilāni
ṚVKh, 1, 3, 1.1 pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām /
ṚVKh, 1, 12, 3.2 yā vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 2, 8, 3.2 arātīyanti ye kecit sūrayaś cābhi majmanā //