Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 12, 19.0 te 'bruvann ajeṣma vā enam annena hantānapajayyaṃ jigīṣāmeti //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 5.2 anapajayyaṃ jayemeti /
TB, 3, 1, 5, 5.4 tato vai te 'napajayyam ajayan /
TB, 3, 1, 5, 5.5 anapajayyaṃ ha vai jayati /
Taittirīyasaṃhitā
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 1, 7, 5, 42.1 viṣṇur eva bhūtvā yajamānaś chandobhir imāṁ lokān anapajayyam abhijayati //
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //