Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Agnipurāṇa
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 3, 1.0 athāto retasaḥ sṛṣṭiḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 5.2 tataḥ sṛṣṭir abhavat /
BĀU, 1, 4, 5.3 sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
Gautamadharmasūtra
GautDhS, 1, 4, 19.1 sṛṣṭyantarajātānāṃ ca //
Jaiminīyabrāhmaṇa
JB, 1, 69, 8.0 etayā vai sṛṣṭyā prajāpatiḥ prajā asṛjata //
JB, 1, 253, 9.0 atho śanair iva vā aghoṣam iva mahāsṛṣṭir vijāyate //
Kauśikasūtra
KauśS, 13, 17, 5.0 ekaikayaiṣā sṛṣṭyā saṃbabhūvety etena sūktenājyaṃ juhvan //
Kāṭhakasaṃhitā
KS, 6, 5, 25.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 7, 27.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 7, 28.0 sṛṣṭir etad vratam //
KS, 12, 13, 23.0 ubhābhyām eva sṛṣṭibhyāṃ kāmāyālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 5.0 sṛṣṭiḥ prajānām agnihotram //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 2, 9, 1, 13.2 tan naḥ sṛṣṭiḥ pracodayāt //
MS, 3, 2, 10, 34.0 sṛṣṭayo vai nāmaitā iṣṭakāḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 4.0 prajānāṃ ca vā eṣā sṛṣṭiḥ pāpavasīyasaś ca vidhṛtir yad āmahīyavam //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 2.9 prajānāṃ sṛṣṭyai //
Taittirīyasaṃhitā
TS, 5, 1, 9, 17.1 prajānāṃ sṛṣṭyai //
TS, 5, 3, 4, 84.1 sṛṣṭīr upadadhāti //
TS, 5, 4, 7, 52.0 prajānāṃ sṛṣṭyai //
TS, 6, 1, 2, 75.0 nyūnāddhi prajāpatiḥ prajā asṛjata prajānāṃ sṛṣṭyai //
Taittirīyāraṇyaka
TĀ, 5, 6, 11.3 prajānāṃ sṛṣṭyai /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 14.1 tā vā etā nava sṛṣṭayaḥ /
Carakasaṃhitā
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Mahābhārata
MBh, 1, 1, 40.2 trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā //
MBh, 1, 68, 51.4 paṇḍitasyāpi lokeṣu strīṣu sṛṣṭiḥ pratiṣṭhitā /
MBh, 1, 220, 27.1 jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute /
MBh, 2, 11, 29.7 saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratistathā /
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 8, 30, 44.2 tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ //
MBh, 12, 10, 27.1 audakāḥ sṛṣṭayaścaiva jantavaḥ siddhim āpnuyuḥ /
MBh, 12, 60, 41.1 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ /
MBh, 12, 180, 30.2 sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye //
MBh, 12, 181, 20.2 sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā //
MBh, 12, 183, 6.3 lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ //
MBh, 12, 224, 35.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 224, 47.1 teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire /
MBh, 12, 224, 56.1 ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu sṛṣṭayaḥ /
MBh, 12, 228, 21.2 jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate //
MBh, 12, 231, 6.1 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ /
MBh, 12, 270, 23.2 kālasaṃkhyānasaṃkhyātaṃ sṛṣṭisthitiparāyaṇam /
MBh, 12, 326, 70.2 etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ //
MBh, 12, 327, 25.2 avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt //
MBh, 12, 328, 17.2 tadādeśitapanthānau sṛṣṭisaṃhārakārakau /
MBh, 12, 335, 17.3 jagataścintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām //
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 12, 336, 23.1 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ /
MBh, 12, 337, 25.1 brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye /
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
Manusmṛti
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 75.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 3, 255.2 sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu sampadaḥ //
Saundarānanda
SaundĀ, 4, 6.2 atītya martyān anupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā //
Agnipurāṇa
AgniPur, 17, 1.3 svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ //
AgniPur, 17, 12.1 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatiḥ /
Harivaṃśa
HV, 1, 28.2 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatim //
HV, 2, 49.2 saṃkalpād darśanāt sparśāt pūrveṣāṃ sṛṣṭir ucyate //
HV, 2, 56.1 imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram /
HV, 10, 80.1 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 116.1 janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 4.1 namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane /
KumSaṃ, 2, 28.2 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā //
Kūrmapurāṇa
KūPur, 1, 1, 97.2 kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca /
KūPur, 1, 2, 4.1 cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu /
KūPur, 1, 2, 10.3 yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava //
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 4, 50.2 caturmukhaḥ sa bhagavān jagatsṛṣṭau pravartate //
KūPur, 1, 4, 65.2 abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata //
KūPur, 1, 7, 1.2 sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
KūPur, 1, 7, 20.2 īśvarāsaktamanaso na sṛṣṭau dadhire matim //
KūPur, 1, 7, 21.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
KūPur, 1, 7, 61.1 teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
KūPur, 1, 9, 68.2 mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam //
KūPur, 1, 10, 12.2 sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ //
KūPur, 1, 10, 14.2 viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim //
KūPur, 1, 10, 15.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ /
KūPur, 1, 10, 76.1 sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ /
KūPur, 1, 11, 94.1 sargapralayanirmuktā sṛṣṭisthityantadharmiṇī /
KūPur, 1, 11, 112.2 haṃsākhyā vyomanilayā jagatsṛṣṭivivardhinī //
KūPur, 1, 12, 23.2 vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata //
KūPur, 1, 21, 26.2 tisrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ //
KūPur, 1, 49, 42.2 rājasī cāniruddhākhyā pradyumnaḥ sṛṣṭikārikā //
KūPur, 2, 44, 84.1 rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
Liṅgapurāṇa
LiPur, 1, 3, 16.2 vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān //
LiPur, 1, 4, 2.1 divā sṛṣṭiṃ vikurute rajanyāṃ pralayaṃ vibhuḥ /
LiPur, 1, 4, 52.2 guṇānāṃ caiva vaiṣamye viprāḥ sṛṣṭiriti smṛtā //
LiPur, 1, 9, 48.1 akāraṇajagatsṛṣṭistathānugraha eva ca /
LiPur, 1, 33, 4.2 ubhābhyāmeva vai sṛṣṭirmama viprā na saṃśayaḥ //
LiPur, 1, 34, 12.2 sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā //
LiPur, 1, 41, 6.1 tataḥ sṛṣṭirabhūttasmātpūrvavatpuruṣācchivāt /
LiPur, 1, 54, 33.1 kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ /
LiPur, 1, 63, 2.2 saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
LiPur, 1, 63, 2.3 dakṣātprācetasādūrdhvaṃ sṛṣṭirmaithunasaṃbhavā //
LiPur, 1, 63, 6.1 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvaṃ munisattamāḥ /
LiPur, 1, 63, 8.2 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ //
LiPur, 1, 63, 10.1 āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ /
LiPur, 1, 68, 50.1 jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ /
LiPur, 1, 70, 11.2 mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā //
LiPur, 1, 70, 28.1 mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā /
LiPur, 1, 70, 66.2 yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ //
LiPur, 1, 70, 68.1 ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ /
LiPur, 1, 70, 73.2 guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate //
LiPur, 1, 70, 139.1 sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā /
LiPur, 1, 70, 252.2 teṣāṃ vai yāni karmāṇi prāksṛṣṭyāṃ pratipedire //
LiPur, 1, 70, 260.2 evaṃvidhāḥ sṛṣṭayastu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 76, 27.1 sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt /
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 85, 13.1 teṣāṃ sṛṣṭiprasiddhyarthaṃ māṃ provāca pitāmahaḥ /
LiPur, 1, 85, 21.2 tasyābhyāśe tapastīvraṃ lokasṛṣṭisamutsukāḥ //
LiPur, 1, 88, 80.1 sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ saṃkṣipya ca hṛdi sthitam /
LiPur, 1, 95, 4.2 brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam //
LiPur, 1, 96, 41.1 sṛṣṭyarthena jagatpūrvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
LiPur, 1, 99, 7.1 liṅgastu bhagavāndvābhyāṃ jagatsṛṣṭirdvijottamāḥ /
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 2, 16, 19.1 tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ /
LiPur, 2, 19, 8.2 raktāṃbaradharaṃ sṛṣṭisthitisaṃhārakārakam //
LiPur, 2, 21, 15.2 rudraṃ viṣṇuṃ viriñciṃ ca sṛṣṭinyāyena bhāvayet //
LiPur, 2, 21, 58.2 tasmāt sṛṣṭiprakāreṇa bhāvayedbhavanāśanam //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 27, 24.1 ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam /
LiPur, 2, 45, 64.2 viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ //
Matsyapurāṇa
MPur, 2, 21.1 yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ /
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 4, 31.2 naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā //
MPur, 4, 32.1 śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate /
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 5, 2.2 saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
MPur, 5, 2.3 dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā //
MPur, 5, 6.2 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ //
MPur, 5, 9.1 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ /
MPur, 5, 10.2 āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ //
MPur, 5, 19.2 saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata //
MPur, 9, 2.3 pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ //
MPur, 13, 21.1 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike /
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 23, 2.3 anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 148.3 sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā //
MPur, 154, 156.1 striyā virahitā sṛṣṭirjantūnāṃ nopapadyate /
MPur, 154, 527.2 carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ //
MPur, 164, 2.2 kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye'bhavatpurā //
MPur, 168, 10.1 dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam /
Meghadūta
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 20.1 kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet /
NarasiṃPur, 1, 23.1 devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu /
NarasiṃPur, 1, 23.2 tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
Nāradasmṛti
NāSmṛ, 2, 12, 102.1 prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ /
Nāṭyaśāstra
NāṭŚ, 2, 5.1 divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
NāṭŚ, 2, 25.5 devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.9 taiś cottarasṛṣṭikartṛtvam anumīyate kāraṇasya /
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 24, 13.0 āha kālanavikaraṇatvād avāntarasṛṣṭyāṃ karmakṣaye vṛttilābhe cāpekṣate neti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 21.2, 1.16 tena saṃyogena kṛtas tatkṛtaḥ sargaḥ sṛṣṭiḥ /
SKBh zu SāṃKār, 66.2, 1.6 sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt /
Sūryasiddhānta
SūrSiddh, 1, 46.2 projjhya sṛṣṭes tataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā //
Viṣṇupurāṇa
ViPur, 1, 2, 64.1 prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk //
ViPur, 1, 2, 65.1 sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām /
ViPur, 1, 4, 50.2 cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ //
ViPur, 1, 5, 4.1 sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā /
ViPur, 1, 5, 29.2 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ //
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 5, 66.1 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
ViPur, 1, 7, 8.2 teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ /
ViPur, 1, 7, 40.1 prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā /
ViPur, 1, 7, 43.1 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu /
ViPur, 1, 8, 18.1 sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ /
ViPur, 1, 12, 67.2 vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat //
ViPur, 1, 15, 74.1 sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate /
ViPur, 1, 15, 74.2 putrān utpādayāmāsa prajāsṛṣṭyartham ātmanaḥ //
ViPur, 1, 15, 75.2 ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ //
ViPur, 1, 15, 87.2 tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ //
ViPur, 1, 22, 20.1 sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ /
ViPur, 1, 22, 29.2 vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ //
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 1, 22, 34.1 kālena na vinā brahmā sṛṣṭiniṣpādako dvija /
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 8, 105.1 megheṣu saṃtatā vṛṣṭirvṛṣṭeḥ sṛṣṭeśca poṣaṇam /
ViPur, 3, 1, 2.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā /
ViPur, 3, 2, 53.2 sṛṣṭiṃ karotyavyayātmā kalpe kalpe rajoguṇaḥ //
ViPur, 4, 1, 62.1 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī /
ViPur, 5, 2, 8.1 sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane /
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 30, 10.1 sṛṣṭisthitivināśānāṃ kartā kartṛpatirbhavān /
ViPur, 5, 38, 62.1 sṛṣṭiṃ sarge karotyeṣa devadevaḥ sthitau sthitim /
ViPur, 6, 4, 10.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 53.2 jagato 'sya samagrasya sṛṣṭisaṃhārakāraka //
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
Yājñavalkyasmṛti
YāSmṛ, 3, 203.1 arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam /
Amaraughaśāsana
AmarŚās, 1, 44.1 kāmaḥ sṛṣṭitayā prokto viṣaṃ mṛtyupadaṃ bhavet //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 7.1 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 3, 12, 3.1 dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahv amanyata /
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 22, 55.1 gopīthāya jagatsṛṣṭeḥ kāle sve sve 'cyutātmakaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 8.2 śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ //
GarPur, 1, 4, 12.2 brahmā tu sṛṣṭikāle 'smiñjamadhyagatāṃ mahīm //
GarPur, 1, 4, 20.1 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
GarPur, 1, 6, 15.1 maithunena tataḥ sṛṣṭiṃ kartumaicchatprajāpatiḥ /
GarPur, 1, 31, 16.2 pūjayitvā tato viṣṇuṃ sṛṣṭisaṃhārakāriṇam //
GarPur, 1, 32, 33.1 sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
GarPur, 1, 108, 8.2 kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet //
GarPur, 1, 156, 7.1 arśasāṃ bījasṛṣṭistu mātāpitrapacārataḥ /
Hitopadeśa
Hitop, 2, 152.7 tatas tadvacanam ākarṇya garutmanā prabhur bhagavān nārāyaṇaḥ sṛṣṭisthitipralayahetur vijñaptaḥ /
Kathāsaritsāgara
KSS, 3, 6, 130.1 athavā daivasaṃsiddhāvā sṛṣṭer viduṣām api /
Kṛṣiparāśara
KṛṣiPar, 1, 65.3 sraṣṭā pṛcchati sṛṣṭyarthaṃ vṛṣṭiḥ saṃjāyate cirāt //
Mahācīnatantra
Mahācīnatantra, 7, 10.1 namas trimūrtaye tubhyam sṛṣṭisthityantakāriṇe /
Mātṛkābhedatantra
MBhT, 2, 21.2 pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 23.1 sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye /
MṛgT, Vidyāpāda, 8, 5.1 svāpe vipākam abhyeti tat sṛṣṭāv upayujyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 6.1 mātyasyāṃ śaktyātmanā pralaye sarvaṃ jagat sṛṣṭau vyaktiṃ yātīti māyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 3.0 tadiyatā sṛṣṭisthitī uktvā saṃhāraṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 4.0 tadapahnave ca prathamasṛṣṭir api neṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
Rasahṛdayatantra
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 1, 33.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
Rasaratnasamuccaya
RRS, 1, 60.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
Rasādhyāya
RAdhy, 1, 113.1 itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
Rasārṇava
RArṇ, 14, 35.2 icchayā kurute sṛṣṭimicchayā saṃharejjagat //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 8.2 ye cātyaktaśarīrā haragaurīsṛṣṭijāntaraṃ prāptāḥ /
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
Skandapurāṇa
SkPur, 4, 2.1 sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ /
SkPur, 4, 2.2 sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
SkPur, 4, 3.1 sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ /
SkPur, 4, 5.1 taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
SkPur, 5, 49.2 sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.1 anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.3 sṛṣṭiṃ sthitiṃ ca saṃhāraṃ tirodhānamanugraham //
Tantrasāra
TantraS, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ /
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 4, 36.0 sṛṣṭau sthitau saṃhāre ca iti dvādaśa bhavanti //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 10.2 vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 29.0 abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 32.0 tato niśāsamāptau brāhmī sṛṣṭiḥ //
TantraS, 6, 42.0 eṣo 'vāntarapralayaḥ tatkṣaye sṛṣṭiḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, 8, 4.0 pāramārthikaḥ sṛṣṭeś ca //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, Trayodaśam āhnikam, 31.0 tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi //
TantraS, Caturdaśam āhnikam, 27.0 bhogecchoḥ bhogasthāne yojanikārtham aparā śuddhatattvasṛṣṭyartham anyā //
TantraS, Dvāviṃśam āhnikam, 12.0 tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 27.2 śaktis tu tadvad uditāṃ sṛṣṭiṃ puṣṇāti no tadvān //
TantraS, Dvāviṃśam āhnikam, 36.1 tridalāruṇavīryakalāsaṅgān madhye 'ṅkurasṛṣṭiḥ /
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
Tantrāloka
TĀ, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ /
TĀ, 1, 79.1 sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
TĀ, 1, 107.2 sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ //
TĀ, 1, 126.1 svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
TĀ, 1, 126.2 vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā //
TĀ, 1, 258.2 dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā //
TĀ, 1, 258.2 dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā //
TĀ, 1, 267.2 vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā //
TĀ, 1, 269.1 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 1, 270.1 tatpṛṣṭhapātibhūyo'ṃśasṛṣṭisaṃhāraviśramāḥ /
TĀ, 3, 3.2 iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ //
TĀ, 3, 141.1 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
TĀ, 3, 156.2 vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam //
TĀ, 3, 258.2 sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye //
TĀ, 3, 281.1 sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam /
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 8.2 parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā //
TĀ, 4, 31.2 tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ //
TĀ, 4, 148.2 sṛṣṭiṃ kalayate devī tannāmnāgama ucyate //
TĀ, 4, 191.2 idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam //
TĀ, 4, 195.1 yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā /
TĀ, 5, 25.2 sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā //
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 5, 35.2 citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī //
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 6, 60.1 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
TĀ, 6, 145.1 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
TĀ, 6, 151.2 sa eṣo 'vāntaralayastatkṣaye sṛṣṭirucyate //
TĀ, 6, 171.2 śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ //
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 6, 172.2 śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ //
TĀ, 6, 173.1 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
TĀ, 6, 173.1 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
TĀ, 6, 173.2 antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā //
TĀ, 6, 176.2 evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare //
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
TĀ, 6, 187.1 brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī /
TĀ, 6, 215.1 sṛṣṭiḥ pravilayaḥ sthemā saṃhāro 'nugraho yataḥ /
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 37.2 guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ //
TĀ, 8, 157.1 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
TĀ, 8, 277.1 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
TĀ, 8, 367.1 sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā /
TĀ, 11, 111.1 deśe kāle 'tra vā sṛṣṭirityetadasamañjasam /
TĀ, 11, 111.2 cidātmanā hi devena sṛṣṭir dikkālayor api //
TĀ, 16, 157.1 anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham /
TĀ, 17, 100.2 śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā //
TĀ, 17, 102.1 viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt /
TĀ, 17, 111.1 ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo 'pi tanmayaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 18.2 nākāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 9.1, 5.0 mananā ca saṃkalpavikalpollāsarūpā sṛṣṭiḥ //
Ānandakanda
ĀK, 1, 4, 98.2 sṛṣṭitrayais tumburubhir mardayed amlavargakaiḥ //
ĀK, 1, 10, 137.2 tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ //
ĀK, 1, 17, 1.3 ādibhairava deveśa sṛṣṭisthityantakāraṇa //
ĀK, 1, 23, 627.1 icchayā kurute sṛṣṭimicchayā saṃharejjagat /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 36.0 meghasūryetyādau visargaḥ sṛṣṭiḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 4.1 sṛṣṭisthitilayānākhyābhāsaśaktiprasāraṇāt /
ŚSūtraV zu ŚSūtra, 1, 9.1, 13.0 spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 15.0 sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṃ sa jāgaraḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 9.0 amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā //
ŚSūtraV zu ŚSūtra, 3, 30.1, 6.0 na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 8.0 nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu //
ŚSūtraV zu ŚSūtra, 3, 32.1, 1.0 teṣāṃ sṛṣṭyādibhāvānāṃ pravṛttāv apy anāratam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 12.0 nirāse tasya sṛṣṭyādeḥ sṛjyasyāpy aprakāśanāt //
ŚSūtraV zu ŚSūtra, 3, 32.1, 13.0 viśvasṛṣṭisthitidhvaṃseṣv aprakampasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 4.0 sambhavantīṃ tathā sṛṣṭiṃ yadi dārḍhyena bhāvayet //
ŚSūtraV zu ŚSūtra, 3, 38.1, 4.0 sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 9.0 mahāghoreśvarī caṇḍā sṛṣṭisaṃhārakārikā //
Dhanurveda
DhanV, 1, 67.3 sṛṣṭyaḥ pañca samākhyātā vyāyāḥ pañca prakīrtitāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 66.2 sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.1 ekārṇave jagaty asmin sṛṣṭikāla upasthite /
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 1, 40.1 ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ /
GokPurS, 7, 1.1 sṛṣṭyarthaṃ dhātṛvaktrebhyo jajñire bhārate tadā /
Haribhaktivilāsa
HBhVil, 1, 170.4 tataḥ praṇatena mayānukūlena hṛdā mahyam aṣṭādaśārṇaṃ svarūpaṃ sṛṣṭaye dattvāntarhitaḥ /
HBhVil, 1, 227.1 ākāśe tārakā yadvat sindhoḥ saikatasṛṣṭivat /
HBhVil, 2, 72.2 sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛtiḥ sthirā /
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 55.1 yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ /
HYP, Tṛtīya upadeshaḥ, 54.1 ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī /
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
Kokilasaṃdeśa
KokSam, 2, 19.1 sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 33.2, 4.0 kutaḥ haragaurīsṛṣṭisaṃyogāt //
MuA zu RHT, 2, 16.2, 4.0 sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ //
MuA zu RHT, 2, 16.2, 5.1 sṛṣṭiryathā /
MuA zu RHT, 2, 16.2, 5.3 sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.1 jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 6.2 sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara //
SkPur (Rkh), Revākhaṇḍa, 14, 16.2 viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 26, 20.1 sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 19.1 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā /
SkPur (Rkh), Revākhaṇḍa, 97, 82.1 sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 104.2 sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 3.2 pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 7.2 ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī //
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
Sātvatatantra
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 1, 41.1 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata /
SātT, 1, 45.2 sṛṣṭyartham udgatāḥ sarve bhagavadvīryasaṃyutāḥ //
SātT, 3, 17.1 karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam /
SātT, 3, 52.2 sṛṣṭyādyanekakāryāṇi darśitāni yataḥ svataḥ //
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 4.1 abhaya ghudghutākarṣa karmakartā sṛṣṭiputra amukam ākarṣaya drīṃ /