Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 25.1 anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 3.1 atha śālīnayāyāvarāṇām anapatyānām //
Gautamadharmasūtra
GautDhS, 3, 10, 16.1 pitotsṛjet putrikāṃ anapatyo 'gniṃ prajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya //
GautDhS, 3, 10, 19.1 piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya //
GautDhS, 3, 10, 37.1 śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā //
GautDhS, 3, 10, 39.1 śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 12.0 ācāryāyāntevāsibhyaś cānapatyebhya icchan //
Taittirīyāraṇyaka
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 17, 41.1 yāś cānapatyās tāsām ā putralābhāt //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 12.2 bahvapatyo na cānapatyaḥ pramīyate //
Carakasaṃhitā
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Mahābhārata
MBh, 1, 3, 127.2 yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti //
MBh, 1, 3, 134.4 yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti /
MBh, 1, 57, 57.8 anapatyasya dāśasya sutā tatpriyakāmyayā /
MBh, 1, 61, 88.10 pituḥ svasrīyaputrāya so 'napatyāya vīryavān /
MBh, 1, 77, 21.6 apatiścāpi yā kanyā anapatyā ca yā bhavet /
MBh, 1, 94, 59.3 anapatyataikaputratvam ityāhur dharmavādinaḥ /
MBh, 1, 104, 2.1 paitṛṣvaseyāya sa tām anapatyāya vīryavān /
MBh, 1, 111, 11.5 anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā //
MBh, 1, 111, 24.2 sarvam evānapatyasya na pāvanam ihocyate //
MBh, 1, 111, 25.2 anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan //
MBh, 1, 113, 37.6 anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati /
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 2, 38, 27.2 sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt //
MBh, 2, 38, 28.1 so 'napatyaśca vṛddhaśca mithyādharmānuśāsanāt /
MBh, 3, 126, 7.1 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ /
MBh, 3, 277, 7.1 kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ /
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 3, 293, 9.1 anapatyasya putro 'yaṃ devair datto dhruvaṃ mama /
MBh, 5, 33, 59.2 vṛddho jñātir avasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā //
MBh, 5, 116, 7.1 anapatyo 'si rājarṣe putrau janaya pārthiva /
MBh, 6, 86, 7.1 airāvatena sā dattā anapatyā mahātmanā /
MBh, 12, 38, 14.2 tathānapatyasya sataḥ puṇyalokā divi śrutāḥ //
MBh, 12, 96, 12.2 savraṇo nābhihantavyo nānapatyaḥ kathaṃcana //
MBh, 12, 315, 34.1 anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ /
MBh, 13, 83, 49.2 tasmāt sarve surā yūyam anapatyā bhaviṣyatha //
MBh, 13, 83, 51.2 devā devyāstathā śāpād anapatyāstadābhavan //
MBh, 13, 109, 15.1 nānapatyo bhavet prājño daridro vā kadācana /
MBh, 14, 19, 6.1 anamitro 'tha nirbandhur anapatyaśca yaḥ kvacit /
Manusmṛti
ManuS, 9, 186.1 saṃsthitasyānapatyasya sagotrāt putram āharet //
ManuS, 9, 213.1 anapatyasya putrasya mātā dāyam avāpnuyāt /
Rāmāyaṇa
Rām, Bā, 10, 5.1 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum /
Rām, Bā, 24, 4.2 anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ //
Rām, Bā, 41, 11.2 anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ //
Rām, Ay, 110, 29.1 anapatyena ca snehād aṅkam āropya ca svayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 48.2 catvāriṃśo 'napatyānām adhyāyo bījapoṣaṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 144.2 spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api //
Daśakumāracarita
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
Harivaṃśa
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
Kāmasūtra
KāSū, 4, 2, 29.1 durbhagām anapatyāṃ ca jyeṣṭhām anukampeta nāyakena cānukampayet //
Kātyāyanasmṛti
KātySmṛ, 1, 567.1 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
Kūrmapurāṇa
KūPur, 1, 18, 16.1 anapatyaḥ kratustasmin smṛto vaivasvate 'ntare /
KūPur, 2, 21, 43.1 anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ /
Liṅgapurāṇa
LiPur, 1, 63, 68.1 anapatyaḥ kratustasmin smṛto vaivasvate'ntare /
Matsyapurāṇa
MPur, 46, 25.1 karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau /
MPur, 46, 28.1 anapatyo'bhavacchyāmaḥ śamīkastu vanaṃ yayau /
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 1, 10, 21.2 śraddhāvān saṃsmarann etām anapatyo na jāyate //
ViPur, 1, 13, 33.2 mamanthur ūruṃ putrārtham anapatyasya yatnataḥ //
ViPur, 4, 9, 24.1 rambhas tv anapatyo 'bhavat //
ViPur, 4, 16, 4.1 so 'napatyo 'bhavat //
ViPur, 4, 18, 18.1 yasyājaputro daśarathaḥ śāntāṃ nāma kanyām anapatyasya duhitṛtve yuyoja //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 39.1 ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī /
Garuḍapurāṇa
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
Rasaratnasamuccaya
RRS, 12, 7.2 jarāyāstvanapatyānāṃ bījapoṣaṇahetave //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 102, 2.1 anapatyā yā ca nārī snāyād vai pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 159, 18.2 adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 9.2 alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 1.4 anapatyā ca yā narī kapitthaṃ bhakṣayet sadā /