Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 114.2 cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ //
BhāMañj, 6, 460.2 sṛñjayāḥ saha pāñcālaiḥ somakaiśca sahādravan //
BhāMañj, 7, 18.1 tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ /
BhāMañj, 7, 66.1 nighnanrukmarathaścedimatsyapāñcālasṛñjayān /
BhāMañj, 7, 119.1 pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ /
BhāMañj, 7, 355.1 sa kṛtvā matsyapāñcālacedisṛñjayakekayān /
BhāMañj, 7, 452.1 avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
BhāMañj, 7, 712.1 cedisomakapāñcālamatsyakekayasṛñjayāḥ /
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 10, 72.1 pāñcālasṛñjayānīke saṃdehākulite tataḥ /
BhāMañj, 11, 56.2 matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike //
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 150.2 mā śucas tava madvākyātputraḥ sṛñjaya jīvatu //
BhāMañj, 13, 152.1 kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
BhāMañj, 13, 153.1 sṛñjayasya kṣitipatestathā nāradaparvatau /
BhāMañj, 13, 155.1 sṛñjayas tatsaparyāyai kanyāṃ lāvaṇyabhūṣaṇām /
BhāMañj, 13, 160.1 vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ /
BhāMañj, 13, 165.2 uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ //
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 168.1 sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam /