Occurrences

Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaprakāśasudhākara
Śyainikaśāstra

Manusmṛti
ManuS, 11, 58.1 retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 2.1 veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭikagauḍikam /
AHS, Sū., 29, 76.2 gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ //
AHS, Sū., 30, 38.1 viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ /
AHS, Cikitsitasthāna, 4, 56.2 śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ //
AHS, Cikitsitasthāna, 5, 72.1 abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā /
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 14, 20.1 śaktito laṅghayet seko ruji koṣṇena sarpiṣā /
AHS, Utt., 16, 8.2 seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre //
AHS, Utt., 16, 33.1 uṣṇāmbunā vimṛditaṃ sekaḥ śūlaharaḥ param /
AHS, Utt., 39, 120.1 śītāmbusekaḥ sahasā vamimūrchāyayor mukhe /
Suśrutasaṃhitā
Su, Cik., 1, 121.2 hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 19, 30.1 prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate /
Su, Cik., 24, 31.1 sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ /
Su, Utt., 17, 74.2 tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam //
Su, Utt., 18, 4.1 tarpaṇaṃ puṭapākaśca seka āścyotanāñjane /
Su, Utt., 18, 44.2 rogamāścyotanaṃ hanti sekastu balavattaram //
Rasaprakāśasudhākara
RPSudh, 2, 89.2 jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //
Śyainikaśāstra
Śyainikaśāstra, 5, 45.1 haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā /