Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Nighaṇṭuśeṣa
Ānandakanda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 35, 3.0 adhīyann upahanyād anyaṃ vivaktāram icchet tam eva tatsetuṃ kṛtvā tarati //
Atharvaveda (Paippalāda)
AVP, 5, 6, 8.2 tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 5.1 niruddhāsu na kurvīrann aṃśabhāk tatra setukṛt //
BaudhDhS, 2, 5, 6.1 tasmāt parakṛtān setūn kūpāṃś ca parivarjayed iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 21.11 eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya /
Chāndogyopaniṣad
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 2.1 tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati /
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
Gopathabrāhmaṇa
GB, 2, 3, 17, 8.0 setuṃ vā etad yajamānaḥ saṃskurute //
Jaiminīyabrāhmaṇa
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
Kaṭhopaniṣad
KaṭhUp, 3, 2.1 yaḥ setur ījānānām akṣaraṃ brahma yat param /
Kāṭhakasaṃhitā
KS, 9, 11, 47.0 taṃ setuṃ kṛtvā tat paśavo 'sṛjyanta //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 16.0 taṃ setuṃ kṛtvā svarāyan //
MS, 2, 13, 22, 2.1 tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
MS, 3, 6, 9, 59.0 tam eva setum anusaṃtarati //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 5.2 tam evaikaṃ jānatha ātmānam anyā vāco vimuñcathāmṛtasyaiṣa setuḥ //
Taittirīyasaṃhitā
TS, 6, 1, 4, 77.0 setum eva kṛtvātyeti //
TS, 6, 5, 3, 28.0 setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 6, 4, 17.0 ākramaṇam eva tat setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 10, 1.0 yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya lokasya samaṣṭyai //
Ṛgveda
ṚV, 7, 65, 3.1 tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya /
ṚV, 8, 39, 10.2 tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same //
ṚV, 8, 67, 8.1 mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 9, 41, 2.1 suvitasya manāmahe 'ti setuṃ durāvyam /
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau /
Arthaśāstra
ArthaŚ, 2, 1, 3.1 nadīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣān anteṣu sīmnāṃ sthāpayet //
ArthaŚ, 2, 1, 20.1 sahodakam āhāryodakaṃ vā setuṃ bandhayet //
ArthaŚ, 2, 1, 22.1 sambhūya setubandhād apakrāmataḥ karmakarabalīvardāḥ karma kuryuḥ //
ArthaŚ, 2, 1, 24.1 matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
ArthaŚ, 2, 1, 39.1 evaṃ dravyadvipavanaṃ setubandham athākarān /
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 2, 6, 1.1 samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇikpathaṃ cāvekṣeta //
ArthaŚ, 2, 6, 5.1 puṣpaphalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
Buddhacarita
BCar, 13, 6.2 yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ //
Carakasaṃhitā
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Śār., 1, 90.2 yathā prakriyate setuḥ pratikarma tathāśraye //
Mahābhārata
MBh, 1, 205, 29.5 bhidyeta setuścādharmo 'pyayaśaḥ prāpnuyāṃ mahat /
MBh, 1, 212, 1.220 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām /
MBh, 2, 66, 32.1 baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam /
MBh, 3, 135, 31.2 bhāgīrathyāṃ tatra setuṃ vālukābhiś cakāra saḥ //
MBh, 3, 135, 33.2 setum abhyārabhacchakro yavakrītaṃ nidarśayan //
MBh, 3, 135, 36.2 bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati /
MBh, 3, 174, 3.1 samucchrayān parvatasaṃnirodhān goṣṭhān girīṇāṃ girisetumālāḥ /
MBh, 3, 181, 20.3 nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ //
MBh, 3, 198, 6.1 dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām /
MBh, 3, 258, 3.2 baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ //
MBh, 3, 267, 42.2 sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati //
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 267, 50.2 sasainyaḥ setunā tena māsenaiva narādhipa //
MBh, 3, 270, 23.1 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha /
MBh, 3, 270, 24.2 tāṃ mokṣayiṣurāyāto baddhvā setuṃ mahārṇave //
MBh, 3, 275, 51.2 saṃtatāra punas tena setunā makarālayam //
MBh, 3, 297, 22.1 setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ /
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 7, 70, 12.2 bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva //
MBh, 8, 14, 21.2 sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā //
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 10, 5, 16.3 taistu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ //
MBh, 10, 5, 24.1 evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ /
MBh, 12, 15, 38.1 viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ /
MBh, 12, 47, 31.1 yaścinoti satāṃ setum ṛtenāmṛtayoninā /
MBh, 12, 66, 31.1 dharmotthitā sattvavīryā dharmasetuvaṭākarā /
MBh, 12, 68, 27.1 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ /
MBh, 12, 81, 14.2 na tatrānicchatas tasya bhidyeran sarvasetavaḥ //
MBh, 12, 160, 28.2 dharmasetum atikramya remire 'dharmaniścayāḥ //
MBh, 12, 160, 68.1 dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt /
MBh, 12, 224, 66.2 utsīdante sayajñāśca kevalā dharmasetavaḥ //
MBh, 12, 276, 43.1 yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ /
MBh, 12, 287, 11.1 maryādāyāṃ dharmasetur nibaddho naiva sīdati /
MBh, 12, 309, 60.2 vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ //
MBh, 12, 347, 4.2 madviyogena suśroṇi viyuktā dharmasetunā //
MBh, 13, 35, 20.2 avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi //
MBh, 13, 45, 18.2 dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu //
MBh, 13, 96, 48.1 dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ /
MBh, 13, 135, 44.2 auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ //
MBh, 13, 136, 4.1 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ /
MBh, 13, 136, 7.1 dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ /
MBh, 14, 35, 25.2 atītakrodhasaṃtāpā niyatā dharmasetavaḥ //
MBh, 14, 35, 26.1 anyonyaniyatān vaidyān dharmasetupravartakān /
MBh, 14, 35, 34.2 sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ //
MBh, 14, 53, 15.2 dharmasya setuṃ badhnāmi calite calite yuge /
Manusmṛti
ManuS, 7, 24.1 duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ /
ManuS, 8, 245.2 jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu //
ManuS, 8, 263.1 sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām /
Rāmāyaṇa
Rām, Bā, 1, 65.2 samudravacanāc caiva nalaṃ setum akārayat //
Rām, Ay, 98, 5.1 mahatevāmbuvegena bhinnaḥ setur jalāgame /
Rām, Ay, 101, 17.2 setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ //
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Ār, 65, 30.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Yu, 2, 9.1 setur atra yathā badhyed yathā paśyema tāṃ purīm /
Rām, Yu, 2, 11.1 seturbaddhaḥ samudre ca yāvallaṅkāsamīpataḥ /
Rām, Yu, 3, 2.1 tarasā setubandhena sāgarocchoṣaṇena vā /
Rām, Yu, 10, 19.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Yu, 13, 21.1 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye /
Rām, Yu, 15, 9.1 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ /
Rām, Yu, 15, 11.1 ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye /
Rām, Yu, 15, 13.2 kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ //
Rām, Yu, 15, 20.2 nalaścakre mahāsetuṃ madhye nadanadīpateḥ //
Rām, Yu, 15, 22.1 sa nalena kṛtaḥ setuḥ sāgare makarālaye /
Rām, Yu, 15, 24.3 dadṛśuḥ sarvabhūtāni sāgare setubandhanam //
Rām, Yu, 15, 25.2 badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ //
Rām, Yu, 15, 26.2 aśobhata mahāsetuḥ sīmanta iva sāgare //
Rām, Yu, 15, 31.1 vānarāṇāṃ hi sā tīrṇā vāhinī nalasetunā /
Rām, Yu, 16, 2.2 abhūtapūrvaṃ rāmeṇa sāgare setubandhanam //
Rām, Yu, 16, 3.1 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana /
Rām, Yu, 16, 6.1 sa ca setur yathā baddhaḥ sāgare salilārṇave /
Rām, Yu, 18, 30.2 śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam //
Rām, Yu, 26, 32.1 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ /
Rām, Yu, 27, 12.1 yadi tāvat samudre tu setur baddho yadṛcchayā /
Rām, Yu, 39, 24.2 sāgaraṃ tara sugrīva punastenaiva setunā //
Rām, Yu, 46, 49.2 setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā //
Rām, Yu, 50, 14.2 setunā sukham āgamya vānaraikārṇavaṃ kṛtam //
Rām, Yu, 88, 49.1 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaśca sāgare /
Rām, Yu, 101, 9.2 pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau //
Rām, Yu, 111, 10.1 eṣa setur mayā baddhaḥ sāgare salilārṇave /
Rām, Yu, 113, 10.2 yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ //
Rām, Yu, 114, 41.1 tataḥ samudram āsādya nalaṃ setum akārayat /
Rām, Yu, 114, 41.2 atarat kapivīrāṇāṃ vāhinī tena setunā //
Rām, Yu, 116, 4.1 vārivegena mahatā bhinnaḥ setur iva kṣaran /
Rām, Utt, 32, 5.1 kārtavīryabhujāsetuṃ tajjalaṃ prāpya nirmalam /
Rām, Utt, 42, 14.1 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam /
Rām, Utt, 74, 3.2 dharmasetumato bhūyaḥ kartum icchāmi rāghavau //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 7.2 na kedāre na setau ca nāśucau na ca bhūruhe //
Śvetāśvataropaniṣad
ŚvetU, 6, 19.2 amṛtasya paraṃ setuṃ dagdhendhanam ivānalam //
Agnipurāṇa
AgniPur, 9, 30.2 nalena setuṃ baddhvābdhau laṅkāṃ vraja gabhīrakaḥ //
Amarakośa
AKośa, 2, 15.1 paryantabhūḥ parisaraḥ seturālau striyāṃ pumān /
AKośa, 2, 74.1 varuṇo varaṇaḥ setus tiktaśākaḥ kumārakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 43.1 ambuvat setubandhena bandhena stabhyate viṣam /
Bodhicaryāvatāra
BoCA, 3, 17.2 pārepsūnāṃ ca nodbhūtaḥ setuḥ saṃkrama eva ca //
BoCA, 3, 30.1 durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām /
BoCA, 5, 83.2 netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ //
Divyāvadāna
Divyāv, 3, 9.1 ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni /
Harivaṃśa
HV, 30, 34.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām //
HV, 30, 34.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām //
Kirātārjunīya
Kir, 7, 19.1 setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena /
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
KumSaṃ, 7, 53.2 samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau //
KumSaṃ, 8, 34.2 dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 734.1 kṣetravāstutaḍāgeṣu kūpopavanasetuṣu /
Kāvyālaṃkāra
KāvyAl, 2, 70.2 ko vā seturalaṃ sindhorvikārakaraṇaṃ prati //
Kūrmapurāṇa
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
KūPur, 1, 20, 47.1 setumadhye mahādevamīśānaṃ kṛttivāsasam /
KūPur, 1, 20, 51.2 yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ //
Liṅgapurāṇa
LiPur, 1, 88, 77.1 eṣa āpaḥ paraṃ jyotireṣa seturanuttamaḥ /
LiPur, 1, 88, 78.1 tadenaṃ setumātmānamagniṃ vai viśvatomukham /
LiPur, 1, 98, 124.2 śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ //
Matsyapurāṇa
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 48, 6.2 setuputraḥ śaradvāṃstu gandhārastasya cātmajaḥ //
MPur, 51, 26.1 apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate /
MPur, 119, 25.2 rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham //
MPur, 142, 48.1 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 156.1 kuddālapāṇir vijñeyaḥ setubhettā samīpagaḥ /
NāSmṛ, 2, 11, 1.1 setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ /
NāSmṛ, 2, 11, 5.2 kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā //
NāSmṛ, 2, 11, 14.1 parakṣetrasya madhye tu setur na pratiṣidhyate /
NāSmṛ, 2, 11, 15.1 setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca /
NāSmṛ, 2, 11, 17.2 setuṃ pravartayet kaścin na sa tatphalabhāg bhavet //
NāSmṛ, 2, 11, 18.2 rājānam āmantrya tataḥ prakuryāt setukarma tat //
Suśrutasaṃhitā
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Tantrākhyāyikā
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
Trikāṇḍaśeṣa
TriKŚ, 2, 18.2 dharaṇaḥ piṇḍalaḥ setuḥ panthāstu kṣullamo vahaḥ //
Viṣṇupurāṇa
ViPur, 4, 17, 2.1 babhroḥ setuḥ //
ViPur, 4, 17, 3.1 setuputra ārabdhanāmā //
Viṣṇusmṛti
ViSmṛ, 5, 15.1 setubhedakāṃś ca //
ViSmṛ, 91, 9.1 setukṛt svargam āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 2, 151.2 setuvalmīkanimnāsthicaityādyair upalakṣitām //
YāSmṛ, 2, 156.1 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 278.2 setubhedakarīṃ cāpsu śilāṃ baddhvā praveśayet //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 35.2 tadbhinnasetūn adyāhaṃ śāsmi paśyata me balam //
BhāgPur, 3, 1, 36.1 api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 4, 2, 13.1 luptakriyāyāśucaye mānine bhinnasetave /
BhāgPur, 4, 2, 30.2 setuṃ vidhāraṇaṃ puṃsām ataḥ pāṣaṇḍam āśritāḥ //
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 12, 12.2 goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ //
BhāgPur, 4, 16, 4.2 goptā ca dharmasetūnāṃ śāstā tatparipanthinām //
BhāgPur, 4, 21, 22.2 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak //
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
Bhāratamañjarī
BhāMañj, 7, 790.1 atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ /
Garuḍapurāṇa
GarPur, 1, 52, 7.2 setubandhe naraḥ snātvā mucyate brahmahatyayā //
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
GarPur, 1, 139, 66.2 druhyostu tanayaḥ setur āraddhaśca tadātmajaḥ //
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
Kālikāpurāṇa
KālPur, 56, 29.1 setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ /
KālPur, 56, 32.2 etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ //
KālPur, 56, 40.1 hṛdi tiṣṭhatu me seturjñānaṃ rakṣitum uttamam /
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Kṛṣiparāśara
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 115.2 sādhuvṛkṣaḥ śvetavṛkṣaḥ setur aśmarikāripuḥ //
Ānandakanda
ĀK, 1, 2, 205.2 setukedāraparyantadivyaliṅgaughadarśane //
ĀK, 2, 8, 23.2 setau sāgaramadhye yā jāyate vallarī śubhā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 72.1 śrīśailaḥ śrīvirūpākṣaḥ setuḥ kedāra eva ca /
GokPurS, 2, 78.1 setau sindhau sarasvatyāṃ gokarṇe puruṣottame /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 66.1 samudrasetugamanaṃ prāyaścittaṃ vinirdiśet /
ParDhSmṛti, 12, 71.1 setuṃ dṛṣṭvā samudrasya brahmahatyāṃ vyapohati /
ParDhSmṛti, 12, 71.2 setuṃ dṛṣṭvā viśuddhātmā tvavagāheta sāgaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 70.2 sukṣetrasetubhedī ca paradārapradharṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 16.1 kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ /
Sātvatatantra
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /