Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 2, 31.3 namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 9, 8.0 athāparāṇi devasenā upaspṛśata devasenābhyaḥ svāheti daśaiva //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 3.2 devasenā upaspṛśata devasenābhyaḥ svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 4, 17.0 namaḥ senābhyaḥ senānībhyaś ca vo namaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 7.3 rudrasenābhyo 'nudiśati //