Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Śyainikaśāstra

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 2.3 vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.4 vṛṣaseno 'si rāṣṭradā rāṣṭram amuṣmai dehi //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
Ṛgveda
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi /
ṚV, 5, 30, 3.2 vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ //
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
Mahābhārata
MBh, 1, 96, 53.68 anantaseno bhagavān kumāro varadaḥ prabhuḥ /
MBh, 5, 72, 8.1 duryodhano hi yatsenaḥ sarvathā viditastava /
MBh, 5, 160, 13.1 sūryodaye yuktasenaḥ pratīkṣya dhvajī rathī rakṣa ca satyasaṃdham /
MBh, 5, 190, 11.2 hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ //
MBh, 7, 70, 37.2 sahasenaḥ sahāmātyo draupadeyān avārayat //
MBh, 9, 5, 19.2 mahāseno mahābāhur mahāsena ivāparaḥ //
Rāmāyaṇa
Rām, Ay, 102, 24.2 yas tu tad vīryam āsādya sahaseno vyanīnaśat //
Saundarānanda
SaundĀ, 7, 43.2 balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 179.2 ugraseno mahāsenaḥ śatrusenāmbudānilaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 12.1 dūrasaṃcāritānekaseno ruddhānyasaṃcaraḥ /