Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Arthaśāstra
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 19, 15.1 aṣṭame senāpatisakho vikramaṃ cintayet //
ArthaŚ, 10, 1, 7.1 dvitīye maulabhṛtānāṃ sthānam aśvarathānāṃ senāpateśca //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
Avadānaśataka
AvŚat, 2, 1.3 sāvadānīṃ vaiśālīṃ piṇḍāya caritvā yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 2, 2.1 atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
Lalitavistara
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
Mahābhārata
MBh, 1, 57, 34.3 mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet /
MBh, 1, 57, 35.2 vasur vasupradaścakre senāpatim ariṃdamam /
MBh, 1, 61, 83.16 senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau /
MBh, 1, 102, 15.8 gataḥ pāraṃ yadā pāṇḍustadā senāpatiḥ kṛtaḥ /
MBh, 1, 108, 6.1 senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau /
MBh, 1, 212, 1.443 tat tu senāpater vākyaṃ nātyavartanta yādavāḥ /
MBh, 1, 213, 25.2 akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ //
MBh, 2, 5, 36.2 kulīnaścānuraktaśca dakṣaḥ senāpatistava //
MBh, 2, 13, 9.2 rājan senāpatir jātaḥ śiśupālaḥ pratāpavān //
MBh, 2, 20, 30.1 sa tu senāpatī rājā sasmāra bharatarṣabha /
MBh, 2, 26, 6.2 adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam //
MBh, 2, 36, 14.1 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam /
MBh, 3, 218, 42.1 śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā /
MBh, 3, 219, 1.2 śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam /
MBh, 3, 219, 2.2 drutam āgamya cocus tā devasenāpatiṃ prabhum //
MBh, 3, 221, 25.1 devasenāpatis tvevaṃ devasenābhir āvṛtaḥ /
MBh, 4, 13, 3.2 senāpatir virāṭasya dadarśa jalajānanām //
MBh, 4, 22, 29.2 sa ca senāpatiḥ pūrvam ityetat sūtaṣaṭśatam //
MBh, 5, 47, 38.1 yadā sa senāpatir aprameyaḥ parābhavann iṣubhir dhārtarāṣṭrān /
MBh, 5, 148, 4.2 bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ //
MBh, 5, 149, 8.2 svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ //
MBh, 5, 149, 28.1 kṣiprahastaś citrayodhī mataḥ senāpatir mama /
MBh, 5, 149, 32.2 śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ //
MBh, 5, 149, 36.2 yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ /
MBh, 5, 149, 37.1 tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam /
MBh, 5, 152, 26.2 prasamīkṣya mahābāhuścakre senāpatīṃstadā //
MBh, 5, 153, 9.1 tataste brāhmaṇāścakrur ekaṃ senāpatiṃ dvijam /
MBh, 5, 153, 10.2 senāpatiṃ prakurvanti te jayanti raṇe ripūn //
MBh, 5, 153, 11.2 asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava //
MBh, 5, 153, 23.1 senāpatistvahaṃ rājan samayenāpareṇa te /
MBh, 5, 153, 26.2 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam /
MBh, 5, 153, 32.1 tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam /
MBh, 5, 154, 12.1 sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat /
MBh, 5, 154, 13.2 senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam //
MBh, 5, 161, 11.1 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatistataḥ /
MBh, 5, 162, 7.2 ahaṃ senāpatiste 'dya bhaviṣyāmi na saṃśayaḥ //
MBh, 5, 162, 23.1 tato 'haṃ bharataśreṣṭha sarvasenāpatistava /
MBh, 5, 164, 30.1 senāpatir mahārāja satyavāṃste mahārathaḥ /
MBh, 5, 165, 26.1 kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa /
MBh, 5, 165, 26.2 senāpatiṃ guṇo gantā na tu yodhān kathaṃcana //
MBh, 5, 197, 2.2 senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat //
MBh, 6, 46, 33.1 bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ /
MBh, 6, 50, 83.1 senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ /
MBh, 6, 57, 14.2 dadarśa rājan pāñcālyaḥ senāpatir amitrajit //
MBh, 6, 57, 29.2 tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ //
MBh, 6, 60, 24.2 senāpatiḥ suṣeṇaśca jalasaṃdhaḥ sulocanaḥ //
MBh, 6, 60, 27.3 senāpateḥ kṣurapreṇa śiraścicheda pāṇḍavaḥ //
MBh, 6, 68, 10.1 senāpatir ameyātmā dhṛṣṭadyumno mahābalaḥ /
MBh, 6, 78, 47.1 tasya senāpatiḥ kruddho dhanuścicheda māriṣa /
MBh, 6, 106, 22.1 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 110, 45.1 senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī /
MBh, 6, 113, 16.1 senāpatistu samare prāha senāṃ mahārathaḥ /
MBh, 6, 113, 17.1 senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ /
MBh, 7, 5, 9.2 draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam //
MBh, 7, 5, 10.2 paśya senāpatiṃ yuktam anu śāṃtanavād iha //
MBh, 7, 5, 12.3 senāpatitvam arhanti nātra kāryā vicāraṇā //
MBh, 7, 5, 16.2 yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ //
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 7, 5, 20.1 evaṃ duryodhanācāryam āśu senāpatiṃ kuru /
MBh, 7, 5, 27.2 śreṣṭhaḥ senāpraṇetṝṇāṃ sa naḥ senāpatir bhava //
MBh, 7, 5, 31.2 jeṣyāmi puruṣavyāghra bhavān senāpatir yadi //
MBh, 7, 5, 36.2 sa evam abhyanujñātaścakre senāpatiṃ tataḥ /
MBh, 7, 5, 38.2 prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā //
MBh, 7, 10, 13.1 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī /
MBh, 7, 11, 2.1 senāpatitvaṃ samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 13, 35.1 senāpatiḥ suśarmāṇaṃ śīghraṃ marmasvatāḍayat /
MBh, 7, 30, 17.2 paryavārayad āsādya droṇaṃ senāpatiḥ svayam //
MBh, 7, 31, 34.1 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan /
MBh, 7, 99, 25.2 trigartasenāpatinā svarathenāpavāhitaḥ //
MBh, 8, 1, 11.1 karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ /
MBh, 8, 1, 15.2 karṇe senāpatau rājann abhūd adbhutadarśanam //
MBh, 8, 6, 15.2 karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn //
MBh, 8, 6, 20.1 bhīṣmadroṇāv atirathau hatau senāpatī mama /
MBh, 8, 6, 20.2 senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ //
MBh, 8, 6, 34.1 senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ /
MBh, 8, 17, 99.2 dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān //
MBh, 8, 40, 20.1 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ /
MBh, 8, 42, 28.1 evam uktvā mahārāja senāpatir amarṣaṇaḥ /
MBh, 8, 53, 8.2 pāñcālānām adhipo yājñaseniḥ senāpatiṃ karṇam ārchat sasainyam //
MBh, 8, 60, 4.1 tam abhyadhāvan nihate kumāre kaikeyasenāpatir ugradhanvā /
MBh, 9, 1, 8.1 śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ /
MBh, 9, 2, 51.2 senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ //
MBh, 9, 5, 17.3 bhavāṃstasmānniyogāt te ko 'stu senāpatir mama //
MBh, 9, 5, 20.1 enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama /
MBh, 9, 6, 22.2 senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ //
MBh, 9, 7, 6.1 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ /
MBh, 9, 9, 50.2 apālayad raṇe śūraḥ senāpatir ariṃdamaḥ //
MBh, 9, 14, 17.3 pratijagrāha samare senāpatir amitrajit //
MBh, 9, 19, 10.2 senāpatiḥ pāṇḍavasṛñjayānāṃ pāñcālaputro na mamarṣa roṣāt //
MBh, 9, 44, 19.2 senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham //
MBh, 10, 9, 54.1 sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā /
MBh, 12, 59, 55.1 tathā rājaguṇāścaiva senāpatiguṇāśca ye /
MBh, 12, 86, 30.2 etair eva guṇair yuktastathā senāpatir bhavet //
MBh, 12, 99, 4.2 uparyupari gacchantaṃ svaṃ vai senāpatiṃ prabhum //
MBh, 12, 99, 5.1 sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ /
MBh, 12, 99, 10.1 devarāja sudevo 'yaṃ mama senāpatiḥ purā /
MBh, 12, 99, 41.1 yastu senāpatiṃ hatvā tadyānam adhirohati /
MBh, 13, 17, 46.1 trijaṭaścīravāsāśca rudraḥ senāpatir vibhuḥ /
MBh, 13, 86, 28.1 sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ /
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 151, 5.1 umāpatir virūpākṣaḥ skandaḥ senāpatistathā /
MBh, 14, 59, 8.1 bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ /
MBh, 14, 59, 13.1 tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ /
MBh, 14, 59, 19.1 tataḥ senāpatir abhūt karṇo dauryodhane bale /
Manusmṛti
ManuS, 7, 189.1 senāpatibalādhyakṣau sarvadikṣu niveśayet /
Rāmāyaṇa
Rām, Bā, 36, 1.2 senāpatim abhīpsantaḥ pitāmaham upāgaman //
Rām, Bā, 36, 3.1 yo naḥ senāpatir deva datto bhagavatā purā /
Rām, Bā, 36, 7.2 janayiṣyati devānāṃ senāpatim ariṃdamam //
Rām, Ay, 85, 37.2 tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ //
Rām, Ay, 94, 24.2 kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ //
Rām, Ār, 21, 7.2 abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā //
Rām, Ār, 25, 4.1 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ /
Rām, Su, 44, 10.2 nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ //
Rām, Su, 44, 36.1 tatasteṣvavasanneṣu senāpatiṣu pañcasu /
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 4, 8.2 pathā madhumatā cāśu senāṃ senāpate naya //
Rām, Yu, 4, 32.1 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ /
Rām, Yu, 8, 1.2 abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā //
Rām, Yu, 16, 8.1 kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām /
Rām, Yu, 21, 24.1 putro hutavahasyātha nīlaḥ senāpatiḥ svayam /
Rām, Yu, 45, 6.1 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama /
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 49, 32.2 uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā //
Rām, Utt, 91, 1.1 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ /
Saundarānanda
SaundĀ, 7, 43.2 balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ //
Agnipurāṇa
AgniPur, 14, 4.2 bhīṣmaḥ senāpatirabhūdādau dauryodhane bale //
AgniPur, 14, 11.1 duryodhane tu śokārte droṇaḥ senāpatistvabhūt /
AgniPur, 14, 15.2 duryodhane tu śokārte karṇaḥ senāpatistvabhūt //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 48.1 tam ekadā sukhāsīnaṃ senāpatir abhāṣata /
BKŚS, 5, 273.1 iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ /
BKŚS, 7, 25.1 senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ /
BKŚS, 8, 27.1 senāpatis tu māṃ nītvā prāṃśu kāñcanatoraṇam /
BKŚS, 8, 30.1 mṛgayeti mayākhyāte yāte senāpatau vayam /
BKŚS, 8, 33.2 senāpatiḥ siṃhaśatruḥ senāpatim avandata //
BKŚS, 8, 33.2 senāpatiḥ siṃhaśatruḥ senāpatim avandata //
BKŚS, 8, 44.1 tais tu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścid īdṛśāḥ /
BKŚS, 15, 11.1 atha senāpatiḥ prāptaḥ prātar mām idam abravīt /
BKŚS, 15, 42.1 senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha /
BKŚS, 20, 413.1 tatrāciragate devaṃ senāpatir abhāṣata /
BKŚS, 20, 417.1 prāptakālam idaṃ stutvā rājā senāpater vacaḥ /
Daśakumāracarita
DKCar, 2, 8, 55.0 aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ //
Divyāvadāna
Divyāv, 12, 361.1 tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 370.1 pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ ete yūyaṃ mohapuruṣā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṣusaṃghaṃ ca //
Kūrmapurāṇa
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 2, 6, 29.1 yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 60, 2.2 surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ //
LiPur, 1, 65, 70.2 trijaṭī cīravāsāś ca rudraḥ senāpatir vibhuḥ //
LiPur, 1, 82, 38.1 devasenāpatiḥ śrīmānsa me pāpaṃ vyapohatu /
LiPur, 1, 82, 93.2 āryaḥ senāpatiḥ sākṣādgahano makhamardanaḥ //
LiPur, 1, 101, 29.2 senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ //
Matsyapurāṇa
MPur, 121, 9.1 yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ /
MPur, 148, 79.1 yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ /
MPur, 151, 34.2 cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram //
Nāṭyaśāstra
NāṭŚ, 3, 51.1 devasenāpate skanda bhagavan śaṅkarapriya /
Suśrutasaṃhitā
Su, Utt., 28, 12.1 grahasenāpatirdevo devasenāpatirvibhuḥ /
Su, Utt., 28, 12.1 grahasenāpatirdevo devasenāpatirvibhuḥ /
Su, Utt., 37, 11.1 tato bhagavati skande surasenāpatau kṛte /
Varāhapurāṇa
VarPur, 27, 19.2 indrādyā lokapālāstu skandaḥ senāpatis tathā /
Viṣṇupurāṇa
ViPur, 1, 8, 27.2 śrīr devasenā viprendra devasenāpatir hariḥ //
ViPur, 4, 24, 34.1 puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati tasyātmajo 'gnimitraḥ //
Bhāratamañjarī
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //
BhāMañj, 5, 534.1 śrutvā yudhiṣṭhiro bhīṣmaṃ kṛtaṃ senāpatiṃ paraiḥ /
BhāMañj, 5, 539.1 māgadhaḥ pārṣataśceti tatsenāpatayo 'bhavan /
BhāMañj, 6, 306.1 senāpatiṃ suṣeṇaṃ ca jayasaṃdhaṃ sulocanam /
BhāMañj, 9, 6.1 tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 13, 374.1 mama senāpatirayaṃ sudevaḥ kena karmaṇā /
Garuḍapurāṇa
GarPur, 1, 145, 25.1 bhīṣmaḥ senāpatirabhūdādau dauryodhane bale /
Hitopadeśa
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 87.1 atha saṃjīvakaḥ sāśaṅkam āha senāpate kiṃ mayā kartavyam /
Hitop, 3, 74.1 paścāt senāpatir yāyāt khinnānāśvāsayan śanaiḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 114.1 atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divāniśaṃ ghnantv asmatsenāpatayaḥ /
Hitop, 3, 114.2 tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ /
Hitop, 3, 142.2 sārasadvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Kathāsaritsāgara
KSS, 2, 1, 14.2 supratīkābhidhānasya mukhyasenāpateśca saḥ //
KSS, 2, 5, 44.1 prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
KSS, 3, 1, 4.2 senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ //
KSS, 3, 1, 72.2 tatsenāpataye prādād antarjātavimānanām //
KSS, 3, 1, 77.1 iti tena ca tadbhartrā svasenāpatinā tataḥ /
KSS, 3, 4, 264.2 tadā senāpatiṃ rājā nijamevaṃ samādiśat //
KSS, 3, 4, 268.1 iti senāpatī rājñā samāviṣṭo dine dine /
KSS, 3, 4, 276.2 senāpatiniyuktena kiṃkareṇa samaṃ yayau //
Dhanurveda
DhanV, 1, 186.2 senāpatiṃ gajārohān aśvārohāṃśca sarvataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 4.1 nāsti senāpatiḥ kaściddevānāṃ surasattama /