Occurrences

Mahābhārata
Manusmṛti
Kathāsaritsāgara
Skandapurāṇa

Mahābhārata
MBh, 3, 81, 142.3 senāpatyena devānām abhiṣikto guhas tadā //
MBh, 3, 218, 21.1 abhiṣicyasva devānāṃ senāpatye mahābala /
MBh, 3, 218, 22.3 gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām //
MBh, 3, 221, 1.2 yadābhiṣikto bhagavān senāpatyena pāvakiḥ /
MBh, 3, 259, 37.2 senāpatyaṃ dadau dhīmān yakṣarākṣasasenayoḥ //
MBh, 5, 153, 31.1 senāpatye yadā rājā gāṅgeyam abhiṣiktavān /
MBh, 5, 162, 4.1 senāpatyaṃ ca samprāpya kauravāṇāṃ dhuraṃdharaḥ /
MBh, 5, 162, 6.2 senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa /
MBh, 5, 162, 13.1 kiṃ punastvayi durdharṣe senāpatye vyavasthite /
MBh, 6, 46, 30.2 senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ /
MBh, 7, 5, 37.2 senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ //
MBh, 7, 6, 1.2 senāpatyaṃ tu samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 11, 3.2 senāpatyena māṃ rājann adya satkṛtavān asi //
MBh, 8, 6, 35.4 senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ //
MBh, 8, 6, 44.1 senāpatyena rādheyam abhiṣicya sutas tava /
MBh, 8, 6, 45.1 karṇo 'pi rājan samprāpya senāpatyam ariṃdamaḥ /
MBh, 8, 7, 1.2 senāpatyaṃ tu samprāpya karṇo vaikartanas tadā /
MBh, 9, 5, 26.2 senāpatyena varaye tvām ahaṃ mātulātulam /
MBh, 9, 41, 7.2 senāpatyena mahatā surārivinibarhaṇam //
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 9, 43, 48.2 senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata //
MBh, 9, 64, 44.1 senāpatyena bhadraṃ te mama ced icchasi priyam //
MBh, 9, 64, 46.2 drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat //
MBh, 13, 86, 27.1 senāpatyena taṃ devāḥ pūjayitvā guhālayam /
MBh, 13, 86, 31.2 sadā kumāro devānāṃ senāpatyam avāptavān //
Manusmṛti
ManuS, 12, 100.1 senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca /
Kathāsaritsāgara
KSS, 5, 2, 276.2 so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat //
Skandapurāṇa
SkPur, 2, 25.2 devasenāpradānaṃ ca senāpatyābhiṣecanam //