Occurrences

Mahābhārata
Daśakumāracarita
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Narmamālā
Rasamañjarī
Rasendrasārasaṃgraha
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Rasasaṃketakalikā
Yogaratnākara

Mahābhārata
MBh, 12, 328, 18.1 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ /
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Nāradasmṛti
NāSmṛ, 2, 1, 169.1 cyutaḥ svadharmāt kulikaḥ stāvako hīnasevakaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 310.1 mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 16, 16.1 dṛḍhavrataḥ satyasaṃdho brahmaṇyo vṛddhasevakaḥ /
Garuḍapurāṇa
GarPur, 1, 109, 49.1 paṭhane bhojane cittaṃ na kuryācchāstrasevakaḥ /
Gītagovinda
GītGov, 7, 52.1 iha rasabhaṇane kṛtahariguṇane madhuripupadasevake /
Hitopadeśa
Hitop, 2, 98.1 aparādhe'pi niḥśaṅko niyogī cirasevakaḥ /
Narmamālā
KṣNarm, 2, 28.2 bahavo rakṣitāstena digvārtāmātrasevakāḥ //
KṣNarm, 3, 18.1 bhaṭṭāścānye gurordhūrtāḥ pānabhojanasevakāḥ /
Rasamañjarī
RMañj, 5, 67.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Rasendrasārasaṃgraha
RSS, 1, 349.2 madyam amlarasaṃ caiva tyajellauhasya sevakaḥ //
Ānandakanda
ĀK, 1, 15, 215.2 tatsevakasya naśyanti viṣāṇi vividhāni ca //
ĀK, 1, 15, 285.1 gandharvoragarakṣobhiḥ sevyate tailasevakaḥ /
ĀK, 1, 17, 46.2 ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ //
Śukasaptati
Śusa, 6, 4.3 daridro vyādhito mūrkhaḥ pravāsī nityasevakaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 266.1 godugdhadvipalenaiva madhurāhārasevakaḥ /
ŚdhSaṃh, 2, 12, 289.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 45.2 madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ //
BhPr, 6, 8, 45.2 madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //
BhPr, 7, 3, 105.2 madyamamlarasaṃ caiva varjayellauhasevakaḥ //
BhPr, 7, 3, 190.2 ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam //
Dhanurveda
DhanV, 1, 209.1 ye rājaputrāḥ sāmantāḥ āptāḥ sevakajātayaḥ /
Haribhaktivilāsa
HBhVil, 1, 58.1 aromā bahuromā ca ninditāśramasevakaḥ /
Rasasaṃketakalikā
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Yogaratnākara
YRā, Dh., 80.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //