Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 63, 11.1 yaśca trayāṇāṃ varṇānām icched āśramasevanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 83.2 kulatthadadhiśuktāni tailābhyaṅgāgnisevanam //
Kūrmapurāṇa
KūPur, 2, 42, 23.1 ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 13.2 dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ //
Rasaprakāśasudhākara
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
Ānandakanda
ĀK, 1, 9, 41.2 kramādvakṣyāmi deveśi tatrāpyabhrakasevanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
Gheraṇḍasaṃhitā
GherS, 5, 26.1 yogārambhe varjayec ca pathastrīvahnisevanam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 66.1 varjayed durjanaprāntaṃ vahnistrīpathisevanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 8.2 yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 11.1 brūhi me tvaṃ purāvṛttaṃ pitṝṇāṃ tīrthasevanam /
SkPur (Rkh), Revākhaṇḍa, 121, 4.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 190, 5.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /