Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /
Gautamadharmasūtra
GautDhS, 1, 2, 17.1 dyūtaṃ hīnasevām adattādānaṃ hiṃsām //
GautDhS, 2, 3, 25.1 śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃ cailapiṇḍād ūrdhvaṃ svaharaṇam //
GautDhS, 3, 3, 9.1 bhrūṇahani hīnavarṇasevāyāṃ ca strī patati //
GautDhS, 3, 3, 12.1 ajñānād anadhyāpanād ṛtvigācāryau patanīyasevāyāṃ ca heyau //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 3.4 teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti vā //
Buddhacarita
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
Carakasaṃhitā
Ca, Sū., 10, 17.1 śeṣatvādāyuṣo yāpyamasādhyaṃ pathyasevayā /
Ca, Sū., 11, 47.3 tadvidyasevā vijñānamātmādīnāṃ ca sarvaśaḥ //
Ca, Sū., 21, 11.1 sevā rūkṣānnapānānām laṅghanaṃ pramityāśanam /
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Ca, Cik., 5, 188.1 pathyānnapānasevā hetūnāṃ varjanaṃ yathāsvaṃ ca /
Ca, Cik., 22, 4.2 kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ //
Mahābhārata
MBh, 1, 192, 7.219 sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati /
MBh, 2, 5, 79.2 mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi //
MBh, 3, 297, 30.3 dhṛtyā dvitīyavān bhavati buddhimān vṛddhasevayā //
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 6, BhaGī 4, 34.1 tadviddhi praṇipātena paripraśnena sevayā /
MBh, 6, BhaGī 6, 20.1 yatroparamate cittaṃ niruddhaṃ yogasevayā /
MBh, 12, 58, 7.2 nicayaśca niceyānāṃ sevā buddhimatām api //
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 99, 7.1 brahmacaryeṇa ghoreṇa ācāryakulasevayā /
MBh, 12, 112, 29.2 sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ //
MBh, 12, 220, 14.1 daitya na vyathase śauryād athavā vṛddhasevayā /
MBh, 12, 280, 2.1 sevāśritena manasā vṛttihīnasya śasyate /
MBh, 13, 38, 15.2 īṣacca kurute sevāṃ tam evecchanti yoṣitaḥ //
MBh, 13, 126, 32.1 vratacaryāparītasya tapasvivratasevayā /
MBh, 13, 148, 23.2 śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā //
MBh, 13, 149, 11.1 dānena bhogī bhavati medhāvī vṛddhasevayā /
MBh, 14, 37, 7.1 paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ /
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
Manusmṛti
ManuS, 2, 67.2 patisevā gurau vāso gṛhārtho 'gniparikriyā //
ManuS, 4, 6.2 sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet //
ManuS, 10, 116.1 vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ /
ManuS, 10, 123.1 viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate /
ManuS, 12, 83.2 ahiṃsā gurusevā ca niḥśreyasakaraṃ param //
Saundarānanda
SaundĀ, 6, 18.1 sevārtham ādarśanam anyacitto vibhūṣayantyā mama dhārayitvā /
SaundĀ, 9, 40.2 sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati //
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
Amarakośa
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 42.1 hīnānāryātinipuṇasevāṃ vigraham uttamaiḥ /
AHS, Sū., 21, 5.2 kṣutajṛmbhitaviṇmūtrastrīsevāśastrakarmaṇām //
AHS, Śār., 2, 1.3 garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'thavā /
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 15.1 athotsṛṣṭaprajākāryaṃ dīkṣāsantānasevayā /
BKŚS, 5, 308.1 ahaṃ tu vyasanasevā phalam utprekṣya dāruṇam /
BKŚS, 11, 48.1 tena bravīmi sevāpi yāti yady aparādhatām /
BKŚS, 19, 191.2 sevācārāpadeśena gataiva sukumārikā //
BKŚS, 19, 199.1 atha sevāvadhau pūrṇe varṣānte sukumārikā /
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
Daśakumāracarita
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
Divyāvadāna
Divyāv, 13, 308.2 śreṣṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṣiṇām //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 83.1 kevalaṃ kamalāsanasevāsukhamārdrayati me hṛdayam //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kumārasaṃbhava
KumSaṃ, 2, 36.1 paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ /
KumSaṃ, 7, 40.2 vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ //
KumSaṃ, 7, 92.2 śāpāvasāne pratipannamūrter yayācire pañcaśarasya sevām //
Kāmasūtra
KāSū, 5, 5, 19.2 mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārthaṃ rājānam upagacchanti vātsagulmakānām /
Kātyāyanasmṛti
KātySmṛ, 1, 361.1 tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
Kūrmapurāṇa
KūPur, 1, 28, 20.2 sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ //
KūPur, 2, 33, 106.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
KūPur, 2, 42, 20.1 yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
Liṅgapurāṇa
LiPur, 1, 40, 17.1 sevāvasaram ālokya dvāre tiṣṭhanti vai dvijāḥ /
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 72, 63.1 vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu //
LiPur, 2, 9, 19.1 āśu bhaktā bhavantyevaṃ parameśvarasevayā /
LiPur, 2, 9, 19.2 bhaja ityeṣa dhātur vai sevāyāṃ parikīrtitaḥ //
LiPur, 2, 9, 20.1 tasmātsevā budhaiḥ proktā bhaktiśabdena bhūyasī /
Matsyapurāṇa
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 154, 475.2 nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante //
Suśrutasaṃhitā
Su, Sū., 46, 491.1 na caikarasasevāyāṃ prasajyeta kadācana /
Su, Śār., 4, 83.1 śītasevā sahiṣṇutvaṃ paiṅgalyaṃ harikeśatā /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 28, 27.2 tadvidyācāryasevā ca buddhimedhākaro guṇaḥ //
Su, Cik., 39, 35.1 śītasaṃbhogatoyānāṃ sevā mārutavṛddhaye /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
Tantrākhyāyikā
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
Viṣṇupurāṇa
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
Viṣṇusmṛti
ViSmṛ, 59, 30.1 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca /
ViSmṛ, 59, 30.2 svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti //
ViSmṛ, 71, 46.1 bālātapasevāṃ va //
ViSmṛ, 96, 42.1 tatsevāśaktāv alābhe vā mahadduḥkham //
Yājñavalkyasmṛti
YāSmṛ, 3, 42.2 sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu //
Śatakatraya
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 16.2 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt //
BhāgPur, 1, 2, 18.1 naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā /
BhāgPur, 1, 6, 36.2 mukundasevayā yadvat tathātmāddhā na śāmyati //
BhāgPur, 1, 19, 5.2 kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām //
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 2, 3.1 sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ /
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 7, 19.1 yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ /
BhāgPur, 3, 7, 20.1 durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu /
BhāgPur, 3, 16, 7.1 yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam /
BhāgPur, 3, 20, 4.1 kim anvapṛcchan maitreyaṃ virajās tīrthasevayā /
BhāgPur, 3, 23, 56.2 na tīrthapadasevāyai jīvann api mṛto hi saḥ //
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 4, 9, 27.1 so 'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam /
BhāgPur, 4, 16, 1.3 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā //
BhāgPur, 4, 20, 4.2 śrama eva paraṃ jāto dīrghayā vṛddhasevayā //
BhāgPur, 4, 21, 31.1 yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ /
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 11, 46.2 labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā //
BhāgPur, 11, 13, 26.1 guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇasevayā /
Bhāratamañjarī
BhāMañj, 1, 284.2 sevāvrataṃ tattanayāṃ devayānīmatoṣayat //
BhāMañj, 1, 1232.1 prasthitaṃ tīrthasevāyai māmanujñātumarhasi /
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 6, 347.2 rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe //
BhāMañj, 13, 418.2 svācchandyamamṛtaṃ tyaktvā kaḥ sevāṃ vikaṭāṃ śrayet //
BhāMañj, 13, 419.2 abhyarthayeta kaḥ sevāṃ daivyātaṅkakalaṅkitām //
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 475.2 varaṃ gṛhāṇa tuṣṭo 'haṃ tava praṇayasevayā //
BhāMañj, 13, 670.2 kīrtanāttīrthasevābhiḥ pāpaṃ dānaiśca naśyati //
BhāMañj, 13, 1457.1 na kulena na mānena na dhanena na sevayā /
BhāMañj, 14, 114.1 āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā /
BhāMañj, 15, 21.1 tvatpādasevāsaṃtoṣaṃ tyaktuṃ nāhamihotsahe /
Garuḍapurāṇa
GarPur, 1, 52, 22.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
GarPur, 1, 67, 4.2 sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam //
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 115, 17.1 dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
GarPur, 1, 115, 18.1 kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaḥ kujanasya sevā /
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 115, 39.1 abhracchāyā tṛṇādagnir no ca sevā patho jalam /
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
Gītagovinda
GītGov, 5, 27.1 śrījayadeve kṛtahariseve bhaṇati paramaramaṇīyam /
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Hitopadeśa
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 2, 5.2 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 20.9 sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam /
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 29.2 kutaḥ sevāvihīnānāṃ cāmaroddhūtasampadaḥ /
Hitop, 2, 33.2 āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane /
Hitop, 2, 52.1 karaṭako brūte sakhe tvaṃ sevānabhijñaḥ /
Hitop, 2, 53.1 damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya /
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 3, 11.3 hīnasevā na kartavyā kartavyo mahadāśrayaḥ /
Hitop, 4, 27.11 dhanadhānyādhiko vaiśyaḥ śūdras tu dvijasevayā //
Hitop, 4, 99.14 tato yady asmatsevayā vasati tad āstām /
Kathāsaritsāgara
KSS, 2, 2, 2.1 śayanīyagataḥ śrāntastatra sevārasāgatam /
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
KSS, 3, 4, 12.2 devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva //
KSS, 4, 1, 14.2 sevāgateva tacchṛṅgapātamuktā vanābjinī //
KSS, 4, 2, 4.1 bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
KSS, 5, 1, 115.2 sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati //
KSS, 5, 1, 125.1 parivārānurodhena kila sevārthino vayam /
KSS, 6, 1, 136.2 tatsevārasasamprāptakailāsaśikharairiva //
KSS, 6, 1, 148.1 na cāti te niṣevyante tatsevāvyasanena hi /
Mukundamālā
MukMā, 1, 17.2 yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
Narmamālā
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
KṣNarm, 2, 57.1 sa sevārthaṃ samānītaghṛtamākṣikasarpiṣā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Rasamañjarī
RMañj, 1, 9.1 gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /
RMañj, 2, 61.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RMañj, 4, 14.0 viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
Rasaratnasamuccaya
RRS, 2, 44.1 kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /
RRS, 3, 35.2 śuddhagandhakasevāyāṃ tyajedyogayutena hi //
Rasendracintāmaṇi
RCint, 8, 82.1 saukumāryālpakāyatve madyasevāṃ samācaret /
Rasendracūḍāmaṇi
RCūM, 10, 28.2 kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /
RCūM, 11, 23.2 śuddhagandhakasevāyāṃ tyajedrogahitena hi //
Rasendrasārasaṃgraha
RSS, 1, 110.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
Rasārṇava
RArṇ, 1, 55.1 gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /
Skandapurāṇa
SkPur, 13, 100.2 vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
SkPur, 13, 120.2 devīvivāhasevārthaṃ grīṣma āgāddhimācalam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
Tantrasāra
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 4, 60.2 tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ //
TĀ, 8, 34.2 adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ //
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
Ānandakanda
ĀK, 1, 2, 231.2 amṛtatvaṃ prāpnuvanti sevayā tatra kojvala //
ĀK, 1, 3, 56.2 punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet //
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 3, 70.1 gurusevārataṃ nityaṃ śiṣyamājñāpayediti /
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 6, 93.2 ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye //
ĀK, 1, 7, 69.1 śṛṇu citrāṃ girisute sevāṃ hemarasāyane /
ĀK, 1, 7, 80.1 imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet /
ĀK, 1, 7, 127.1 atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ /
ĀK, 1, 7, 157.2 tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam //
ĀK, 1, 7, 158.1 etattritayasevābhirjāyate rogasaṃcayaḥ /
ĀK, 1, 7, 175.1 atha sevāṃ pravakṣyāmi ghanasatvarasāyane /
ĀK, 1, 8, 3.2 puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati //
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 8, 21.2 ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet //
ĀK, 1, 9, 45.1 sa bhavetkāntasevārhastvevamabhrakasevayā /
ĀK, 1, 9, 45.1 sa bhavetkāntasevārhastvevamabhrakasevayā /
ĀK, 1, 9, 49.1 kāntasya sevayā paścādbhavetkāntābhrakārhakaḥ /
ĀK, 1, 9, 52.2 kāntābhrasatvabhajanāddhemasevārhako bhavet //
ĀK, 1, 9, 71.1 vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe /
ĀK, 1, 9, 74.2 sevayā ghanavajrasya kāntavajrārhako bhavet //
ĀK, 1, 9, 78.2 sevayā vajrakāntasya vajrakāntābhrakārhakaḥ //
ĀK, 1, 9, 90.1 etasya sevayā vajrahemakāntārhako bhavet /
ĀK, 1, 9, 94.1 etasya sevayā kāntasvarṇavajrābhrakārhakaḥ /
ĀK, 1, 9, 97.2 etasya sevayā devi rasaṃ sevitum arhati //
ĀK, 1, 9, 105.2 etasya sevayā devi hyabhrasūtārhako bhavet //
ĀK, 1, 9, 116.1 etasya sevayā kāntasūtasevārhako bhavet /
ĀK, 1, 9, 116.1 etasya sevayā kāntasūtasevārhako bhavet /
ĀK, 1, 9, 122.1 etasya sevayā sūtaghanakāntārhako bhavet /
ĀK, 1, 9, 129.1 etasya sevayā sūtasvarṇasevārhako bhavet /
ĀK, 1, 9, 129.1 etasya sevayā sūtasvarṇasevārhako bhavet /
ĀK, 1, 9, 133.2 sevayā svarṇasūtasya ghanahemarasārhakaḥ //
ĀK, 1, 9, 139.1 etasya sevayā kāntahemasūtārhako bhavet /
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 152.1 etasya sevayā sūtavajrasevārhako bhavet /
ĀK, 1, 9, 152.1 etasya sevayā sūtavajrasevārhako bhavet /
ĀK, 1, 9, 157.1 etasya sevayā vajrasūtavyomārhako bhavet /
ĀK, 1, 9, 161.2 etasya sevayā kāntavajrasūtārhako bhavet //
ĀK, 1, 9, 167.1 etasya sevayā vajrarasakāntābhrakārhakaḥ /
ĀK, 1, 9, 172.2 etasya sevayā hemavajrasūtārhako bhavet //
ĀK, 1, 9, 177.1 etasya sevayā vyomahemavajrarasārhakaḥ /
ĀK, 1, 9, 182.1 etasya sevayā kāntahemavajrarasārhakaḥ /
ĀK, 1, 9, 186.2 etasya sevayā vyomakāntahemapavīrasam //
ĀK, 1, 12, 135.2 tatsevayā bhavetsiddho rudratulyo mahābalaḥ //
ĀK, 1, 13, 2.2 sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara //
ĀK, 1, 14, 1.3 viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam //
ĀK, 1, 15, 76.2 tasya divyā bhavetprajñā rogahṛnmāsasevayā //
ĀK, 1, 15, 286.2 amuṣya sevayā muktāḥ prayānti paramāṃ gatim //
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 20, 26.1 retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye /
Āryāsaptaśatī
Āsapt, 2, 2.1 ativatsalā suśīlā sevācaturā mano'nukūlā ca /
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 588.1 sāntarbhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 28, 40.2, 2.0 ahitārthasevādi ca rogaṃ karotīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Śār., 1, 94.2, 13.0 sukhahetūpacāreṇeti ārogyahetucikitsāsevayā //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 2.0 vātātapasevayāpi yat kriyate tad vātātapikam //
ĀVDīp zu Ca, Cik., 1, 4, 7, 6.0 pratyavasthāpanamiti āhārasevāyāṃ yojyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 29.2, 3.0 sūryamārutasevayāpi kriyata iti sauryamārutikaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 2.0 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati //
Śukasaptati
Śusa, 5, 9.5 pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ //
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 54.1 vedam abhyastavān so 'pi matsevātatparo hy abhūt /
GokPurS, 12, 7.2 sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe /
Haribhaktivilāsa
HBhVil, 2, 172.1 mādakauṣadhasevā ca masurādyannabhojanam /
HBhVil, 5, 291.1 sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 65.1 vahnistrīpathisevānām ādau varjanam ācaret /
Kokilasaṃdeśa
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
KokSam, 1, 87.1 kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 28.2 dvāpare yācamānāya sevayā dīyate kalau //
ParDhSmṛti, 1, 29.2 adhamaṃ yācamānāya sevādānaṃ tu niṣphalam //
Rasasaṃketakalikā
RSK, 4, 100.1 sevayā vajradeho'sya drāvadvayenitāśatam /
RSK, 4, 114.2 strīsevāsamaye rātrau bhakṣayeddadhisaṃyutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.2 muninivahavihitasevā śivāya mama jāyatāṃ revā //
SkPur (Rkh), Revākhaṇḍa, 60, 82.2 abdamaśvatthasevāyāṃ tilapātraprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 72, 61.1 devadvijagurorbhaktās tīrthasevāparāyaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 33.1 kṛṣigorakṣyavāṇijyaiḥ śūdrasevākare dvije /
SkPur (Rkh), Revākhaṇḍa, 160, 7.1 tatra dattaṃ hutaṃ japtaṃ tīrthasevārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
SkPur (Rkh), Revākhaṇḍa, 221, 18.2 revāsevāṃ kuru snātvā sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 227, 23.2 tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam //
SkPur (Rkh), Revākhaṇḍa, 227, 24.1 kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā /
SkPur (Rkh), Revākhaṇḍa, 227, 51.1 revāsevāsamācāraḥ saṃyuktaḥ śuddhabuddhimān /
Sātvatatantra
SātT, 4, 40.1 na tatra kaścid doṣaḥ syāddharisevā yataḥ kṛtā /
SātT, 4, 44.2 kathayasva mahādeva śraddhāsevāparāya me //
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 70.1 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam /
SātT, 4, 75.2 sevāparo dveṣahīno janeṣu sa ca sattamaḥ //
SātT, 4, 80.1 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā /
SātT, 5, 2.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 5, 10.2 śrāddham atithiśuśrūṣāṃ tīrthasevāṃ sutuṣṭidām //
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /
SātT, 7, 15.1 gurusevām ātmabodhaṃ bhrāntināśam anantaram /
SātT, 9, 54.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //