Occurrences

Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Spandakārikānirṇaya

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
Mahābhārata
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 131, 12.2 anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire //
MBh, 12, 107, 5.2 saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam //
MBh, 12, 348, 19.1 ātmānaṃ ca viśeṣeṇa praśaṃsāmyanapāyini /
Rāmāyaṇa
Rām, Bā, 2, 9.1 tasyābhyāśe tu mithunaṃ carantam anapāyinam /
Rām, Su, 7, 7.2 sā rāvaṇagṛhe sarvā nityam evānapāyinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 32.1 yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ /
Daśakumāracarita
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
Kirātārjunīya
Kir, 2, 43.2 anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam //
Kir, 14, 37.1 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini /
Kāmasūtra
KāSū, 5, 1, 17.3 buddhyā saṃśodhitodvegā sthirā syād anapāyinī //
Kāvyālaṃkāra
KāvyAl, 6, 14.1 sa kūṭastho'napāyī ca nādādanyaśca kathyate /
Liṅgapurāṇa
LiPur, 1, 98, 131.2 anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 16.2 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī /
ViPur, 1, 8, 24.1 śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī /
ViPur, 1, 18, 33.1 yatrānapāyī bhagavān hṛdyāste harir īśvaraḥ /
ViPur, 1, 18, 38.1 yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam /
ViPur, 1, 20, 19.1 yā prītir avivekānāṃ viṣayeṣv anapāyinī /
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 4.2 yā strī sā dakṣiṇā bhūter aṃśabhūtānapāyinī //
BhāgPur, 4, 15, 3.3 iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī //
BhāgPur, 4, 15, 6.2 iyaṃ ca tatparā hi śrīranujajñe 'napāyinī //
BhāgPur, 4, 21, 38.2 avāpa lakṣmīmanapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ //
BhāgPur, 4, 24, 49.2 śriyānapāyinyā kṣiptanikaṣāśmorasollasat //
BhāgPur, 11, 3, 38.2 sarvatra śaśvad anapāyy upalabdhimātraṃ prāṇo yathendriyabalena vikalpitaṃ sat //
BhāgPur, 11, 18, 45.1 bhaktyoddhavānapāyinyā sarvalokamaheśvaram /
Bhāratamañjarī
BhāMañj, 13, 681.1 kṛtajñaiḥ sādhubhiḥ sabhyaiḥ kulīnairanapāyibhiḥ /
Kathāsaritsāgara
KSS, 2, 4, 33.2 lakṣmīriva tadekāgrā baddhasyāpyanapāyinī //
KSS, 3, 3, 17.1 tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //