Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 23, 40.1 nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ /
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 135, 13.2 yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ //
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 148, 58.1 nānāśauryakathāsaktāstasminsainye mahāsurāḥ /
MPur, 148, 77.2 kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama //
MPur, 150, 24.1 mayyāśritāni sainyāni jite mayi vināśitā /
MPur, 150, 50.1 svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ /
MPur, 150, 51.1 diśo'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam /
MPur, 150, 63.1 vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ /
MPur, 150, 88.1 codayāmāsa sainyāni rākṣasendravadhaṃ prati /
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 150, 166.1 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam /
MPur, 150, 203.1 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ /
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 153, 25.1 pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ /
MPur, 153, 55.0 nimirabhyapatattūrṇaṃ surasainyāni loḍayan //
MPur, 153, 57.1 palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ /
MPur, 153, 68.2 sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ //
MPur, 153, 74.1 ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata /
MPur, 153, 89.1 gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam /
MPur, 153, 99.1 jajvalurdevasainyāni sasyandanagajāni tu /
MPur, 153, 114.1 tataḥ kṣapayatastasya surasainyāni vṛtrahā /
MPur, 153, 117.1 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ /
MPur, 153, 121.1 sainyeṣu grasyamāneṣu dānavena balīyasā /
MPur, 153, 130.1 mumoca surasainyānāṃ saṃhāre kāraṇaṃ param /
MPur, 153, 159.1 raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ /
MPur, 153, 215.1 hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ /
MPur, 160, 21.2 bibheda tārakaḥ kruddhaḥ sa sainye'suranāyakaḥ //
MPur, 162, 30.1 sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ /
MPur, 163, 16.2 tatsainyam utsāritavāṃstṛṇāgrāṇīva mārutaḥ //
MPur, 173, 14.2 pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ //
MPur, 173, 22.1 abhavaddaityasainyasya madhye ravirivoditaḥ /
MPur, 173, 31.1 etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam /
MPur, 174, 1.2 śrutaste daityasainyasya vistāro ravinandana /
MPur, 174, 1.3 surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu //
MPur, 174, 16.1 yakṣarākṣasasainyena guhyakānāṃ gaṇairapi /
MPur, 176, 13.2 plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye //