Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 230.1 sa hatvā kesarivrātānsainyamadhyādvinirgataḥ /
BhāMañj, 1, 282.1 daityeṣvakṣīṇasainyeṣu devaiḥ saṃmantrya vṛtrahā /
BhāMañj, 1, 938.1 tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu /
BhāMañj, 1, 1044.2 jātā surāṇāṃ bhūsparśaśaṅkā yatsainyareṇubhiḥ //
BhāMañj, 5, 41.2 avibandhena yāvanna sainyamāyāti pūrṇatām //
BhāMañj, 5, 91.2 praviśya pārthasainyābdhiṃ yayurdurlakṣyatāmiva //
BhāMañj, 5, 92.1 śanaiḥ pravṛddhasainyeṣu pāṇḍaveṣu pareṣu ca /
BhāMañj, 5, 228.1 yadā tvayā virahitaṃ sainyaṃ rājño bhaviṣyati /
BhāMañj, 5, 662.1 kālena kiyatā sainyaṃ pāṇḍūnāṃ sāgaropamam /
BhāMañj, 6, 3.1 ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare /
BhāMañj, 6, 30.2 duryodhane 'tisaṃrabdhe pṛthusainyābhimānini //
BhāMañj, 6, 196.2 utsāhasattvasampannāḥ sasainyāḥ yamupādravan //
BhāMañj, 6, 200.1 tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 252.2 dudrāva sainyaṃ tatsarvaṃ paśyatordroṇabhīṣmayoḥ //
BhāMañj, 6, 255.1 dāritaṃ paśya me sainyaṃ labdhalakṣairarātibhiḥ /
BhāMañj, 6, 265.1 yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām /
BhāMañj, 6, 316.1 avahāraṃ susainyānāṃ vidadhe dhīmatāṃ varaḥ /
BhāMañj, 6, 335.2 gāṇḍīvadhanvanā sainyaṃ vāsarānte nyavartata //
BhāMañj, 6, 340.1 yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā /
BhāMañj, 6, 347.1 athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
BhāMañj, 6, 366.1 vidīrṇeṣviva sainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 392.2 raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ //
BhāMañj, 6, 437.2 sainyāmbudhiraparyante mama nīto 'lpaśeṣatām //
BhāMañj, 6, 448.1 tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ /
BhāMañj, 7, 19.1 bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
BhāMañj, 7, 35.1 tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ /
BhāMañj, 7, 49.1 tasya śabdena mahatā tatsainyaṃ bhayakāriṇā /
BhāMañj, 7, 59.2 ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam //
BhāMañj, 7, 68.1 punarāvartite sainye bhīmena bhujaśālinā /
BhāMañj, 7, 166.2 parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ //
BhāMañj, 7, 196.1 aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ /
BhāMañj, 7, 225.1 sa nijaṃ sainyamālokya dhvastacchāyamadhomukham /
BhāMañj, 7, 308.2 carantaṃ mama sainyeṣu sāmānyo vārayiṣyati //
BhāMañj, 7, 329.1 sasainyo rājaputrau tau hatvā vipulavikramau /
BhāMañj, 7, 363.2 śiraḥkūṭāvaśeṣāṇi pāṇḍusainyānyakalpayat //
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 451.1 sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham /
BhāMañj, 7, 452.2 sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā //
BhāMañj, 7, 535.1 tato vilulite sainye parāvṛtta ivāmbudhau /
BhāMañj, 7, 602.2 abhūdyaudhiṣṭhiraṃ sainyaṃ viprakīrṇaṃ samantataḥ //
BhāMañj, 7, 612.2 sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ //
BhāMañj, 7, 621.2 kupito draupado roṣātkurusainyaṃ vyadārayat //
BhāMañj, 7, 634.1 vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
BhāMañj, 7, 676.1 vidrute ca tathā sainye raktakulyāvarohini /
BhāMañj, 7, 699.1 tato nidrākule sainye śānte śastrakṛtakṣate /
BhāMañj, 7, 750.1 tato vyathitamālokya svasainyaṃ śvetavāhanaḥ /
BhāMañj, 7, 785.1 pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
BhāMañj, 7, 796.1 tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ /
BhāMañj, 8, 51.1 nadatsu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ /
BhāMañj, 8, 93.2 agre samagrasainyānāṃ vyagraḥ śatrunibarhaṇe //
BhāMañj, 8, 101.1 cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ /
BhāMañj, 8, 114.2 karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt //
BhāMañj, 8, 118.2 babhūva pāṇḍave sainye ghoro vyatikaro navaḥ //
BhāMañj, 8, 170.2 sainye babhūva nirghoṣaḥ patatāṃ gajavājinām //
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 9, 28.1 chādite śarajālena sainye madramahībhujā /
BhāMañj, 9, 61.1 atha niḥśeṣite sainye śrānto nihatavāhanaḥ /
BhāMañj, 10, 6.1 bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ /
BhāMañj, 13, 201.2 saṃjayaṃ vyayacintāsu nakulaṃ sainyapālane //
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 369.1 parairvidārite sainye hate bhṛtyajane puraḥ /
BhāMañj, 13, 1328.2 kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ //