Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 135.2 bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ //
KSS, 2, 2, 186.2 śrīdattastatpitṛvyaśca sasainyau saparigrahau //
KSS, 2, 4, 14.2 vatsarājaḥ sa sainyāni dūrādeva nyavārayat //
KSS, 2, 6, 12.1 turaṃgasainyasaṃghātakhurāghātasaśabdayā /
KSS, 3, 1, 101.2 militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt //
KSS, 3, 1, 102.1 bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam /
KSS, 3, 2, 2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā /
KSS, 3, 2, 71.2 sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau //
KSS, 3, 2, 92.1 āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ /
KSS, 3, 4, 12.2 devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva //
KSS, 3, 4, 40.2 yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ //
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
KSS, 3, 4, 87.2 sahaprayāyinīṃ cakre sainyasyevādhidevatām //
KSS, 3, 4, 93.1 taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
KSS, 3, 4, 94.1 tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
KSS, 3, 5, 66.1 tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ /
KSS, 3, 5, 82.1 vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ /
KSS, 3, 5, 86.1 tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham /
KSS, 3, 5, 103.2 anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam //
KSS, 3, 5, 108.1 sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ /