Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda

Carakasaṃhitā
Ca, Cik., 5, 71.2 hapuṣāvyoṣapṛthvīkācavyacitrakasaindhavaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 15.2 mṛgapakṣiyakṛnmāṃsamuktāyastāmrasaindhavaiḥ //
AHS, Śār., 2, 49.1 śārivākuṣṭhatagarajīvakarṣabhasaindhavaiḥ /
AHS, Cikitsitasthāna, 1, 77.1 saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ /
AHS, Cikitsitasthāna, 9, 12.2 palāśahapuṣājājīyavānīviḍasaindhavaiḥ //
AHS, Cikitsitasthāna, 10, 27.1 pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ /
AHS, Cikitsitasthāna, 14, 49.1 śūlānāhavibandheṣu sahiṅguviḍasaindhavaiḥ /
AHS, Cikitsitasthāna, 14, 113.1 pippalīpippalīmūlacitrakājājīsaindhavaiḥ /
AHS, Cikitsitasthāna, 15, 128.2 madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ //
AHS, Cikitsitasthāna, 19, 83.1 kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ /
AHS, Kalpasiddhisthāna, 3, 14.1 pañcamūlayavakṣāravacābhūtikasaindhavaiḥ /
AHS, Utt., 1, 45.2 ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ //
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 9, 25.1 pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ /
AHS, Utt., 11, 7.1 triphalākṣaudrakāsīsasaindhavaiḥ pratisārayet /
AHS, Utt., 11, 43.1 kuryān maricavaidehīśirīṣaphalasaindhavaiḥ /
AHS, Utt., 13, 3.1 prapauṇḍarīkakākolīpippalīlodhrasaindhavaiḥ /
AHS, Utt., 13, 86.2 ajāmūtreṇa vā kauntīkṛṣṇāsrotojasaindhavaiḥ //
AHS, Utt., 16, 3.1 sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ /
AHS, Utt., 16, 41.1 jātīmukulakāsīsasaindhavair mūtrapeṣitaiḥ /
AHS, Utt., 18, 45.2 tālapattryaśvagandhārkavākucīphalasaindhavaiḥ //
AHS, Utt., 20, 22.2 śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ //
AHS, Utt., 22, 12.1 tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ /
AHS, Utt., 22, 33.1 yaṣṭyāhvasvarjikāśuṇṭhīsaindhavaiḥ pratisāraṇam /
AHS, Utt., 22, 63.1 apāmārgaphalaśvetādantījantughnasaindhavaiḥ /
AHS, Utt., 25, 44.2 kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ //
AHS, Utt., 30, 33.2 pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ //
AHS, Utt., 30, 34.2 ślaiṣmikīṃ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ //
Suśrutasaṃhitā
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 18, 19.2 sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya //
Su, Cik., 20, 21.2 kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ //
Su, Cik., 20, 37.2 lepanaṃ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ //
Su, Cik., 22, 47.1 gṛhṇīyāt kavalāṃścāpi gaurasarṣapasaindhavaiḥ /
Su, Cik., 25, 18.1 tālapatryaśvagandhārkavākucīphalasaindhavaiḥ /
Su, Cik., 37, 122.1 āgāradhūmabṛhatīpippalīphalasaindhavaiḥ /
Su, Cik., 38, 44.2 kalkair māgadhikāmbhodahapuṣāmisisaindhavaiḥ //
Su, Cik., 38, 47.2 kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ //
Su, Cik., 38, 81.1 śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ /
Su, Ka., 8, 44.2 śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ //
Su, Utt., 12, 19.2 ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ //
Su, Utt., 12, 20.2 sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ //
Su, Utt., 12, 28.2 śirīṣabījamaricapippalīsaindhavairapi //
Su, Utt., 12, 29.2 kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ //
Su, Utt., 13, 7.1 svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ /
Su, Utt., 14, 9.1 triphalātutthakāsīsasaindhavaiśca rasakriyā /
Su, Utt., 14, 9.2 bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ //
Su, Utt., 26, 6.2 svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ //
Su, Utt., 39, 130.2 dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ //
Su, Utt., 42, 32.1 vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ /
Su, Utt., 51, 27.2 tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ //
Garuḍapurāṇa
GarPur, 1, 168, 44.2 ālipya jaṭharaṃ prājño hiṅgutryūṣaṇasaindhavaiḥ //
Rasamañjarī
RMañj, 6, 83.2 śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /
RMañj, 6, 289.2 mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //
RMañj, 7, 13.2 gojihvāvāyasīvandhyānirguṇḍīmadhusaindhavaiḥ //
Rasaprakāśasudhākara
RPSudh, 4, 47.1 viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /
Rasaratnasamuccaya
RRS, 12, 64.2 śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 78.2 mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ //
RRĀ, V.kh., 3, 87.1 saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /
Rasendracintāmaṇi
RCint, 3, 76.1 etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 194.2 naramūtraiśca gomūtrair yavāmlaiśca sasaindhavaiḥ /
Rasārṇava
RArṇ, 7, 90.2 ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /
RArṇ, 17, 113.1 madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /
Ānandakanda
ĀK, 1, 23, 207.2 rājikādvayamātreṇa citrakadravasaindhavaiḥ //
ĀK, 2, 1, 110.1 saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /