Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Mahācīnatantra
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 88.2 sauvarcalaṃ saindhavaṃ ca viḍamaudbhidameva ca //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 26, 49.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā /
Ca, Cik., 3, 303.1 vṛṣasya dadhimaṇḍena surayā vā sasaindhavam /
Ca, Cik., 3, 306.2 saindhavaṃ pippalīnāṃ ca taṇḍulāḥ samanaḥśilāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 144.2 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut //
AHS, Sū., 15, 4.2 sāro mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam //
AHS, Sū., 15, 23.1 ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam /
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Cikitsitasthāna, 1, 161.1 manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam /
AHS, Cikitsitasthāna, 1, 161.2 yojyaṃ hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam //
AHS, Cikitsitasthāna, 3, 12.1 viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam /
AHS, Cikitsitasthāna, 3, 141.2 pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale //
AHS, Cikitsitasthāna, 5, 37.1 badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 8, 24.2 kuṣṭhaṃ śirīṣabījāni pippalyaḥ saindhavaṃ guḍaḥ //
AHS, Cikitsitasthāna, 14, 35.1 trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ /
AHS, Cikitsitasthāna, 14, 39.1 hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam //
AHS, Cikitsitasthāna, 14, 40.2 mātuluṅgaraso hiṅgu dāḍimaṃ viḍasaindhavam //
AHS, Kalpasiddhisthāna, 4, 31.2 eraṇḍamūlaniḥkvātho madhutailaṃ sasaindhavam //
AHS, Kalpasiddhisthāna, 4, 32.2 sa kvātho madhuṣaḍgranthāśatāhvāhiṅgusaindhavam //
AHS, Kalpasiddhisthāna, 4, 62.2 saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvā niculo vacā //
AHS, Utt., 16, 3.2 saindhavaṃ nāgaraṃ tārkṣyaṃ bhṛṣṭaṃ maṇḍena sarpiṣaḥ //
AHS, Utt., 16, 24.1 saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhiḥ samudrajaḥ /
AHS, Utt., 16, 29.1 pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam /
AHS, Utt., 18, 27.2 sauvarcalayavakṣārasvarjikaudbhidasaindhavam //
AHS, Utt., 37, 27.2 vacāhiṅguviḍaṅgāni saindhavaṃ gajapippalī //
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
AHS, Utt., 37, 79.2 tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 28.1 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut /
Suśrutasaṃhitā
Su, Sū., 37, 31.1 kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 44, 64.1 harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt /
Su, Sū., 44, 65.2 saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam //
Su, Sū., 46, 314.1 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam /
Su, Sū., 46, 336.1 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /
Su, Cik., 2, 90.1 trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ /
Su, Cik., 8, 42.2 kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu //
Su, Cik., 8, 45.1 sudhā vacā lāṅgalakī madhūcchiṣṭaṃ sasaindhavam /
Su, Cik., 9, 60.2 saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā //
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 16, 43.1 priyaṅgudhātakīrodhrakaṭphalaṃ tinisaindhavam /
Su, Cik., 22, 63.1 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam /
Su, Cik., 38, 93.1 eraṇḍabījaṃ madhukaṃ pippalī saindhavaṃ vacā /
Su, Ka., 5, 67.1 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca /
Su, Ka., 8, 72.2 śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī //
Su, Ka., 8, 137.1 gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca /
Su, Utt., 9, 20.2 saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam //
Su, Utt., 9, 22.2 pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam //
Su, Utt., 11, 13.1 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam /
Su, Utt., 12, 18.2 vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam //
Su, Utt., 12, 41.1 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam /
Su, Utt., 12, 44.1 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatrośca sāram /
Su, Utt., 17, 6.2 gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā //
Su, Utt., 18, 103.1 kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā /
Su, Utt., 19, 16.1 srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśor nudati bhāvitamañjanena /
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 39, 263.2 pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam //
Su, Utt., 40, 43.2 vacā vatsakabījāni saindhavaṃ kaṭurohiṇī //
Su, Utt., 42, 46.1 pītaṃ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam /
Su, Utt., 42, 96.1 pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti cūrṇayet /
Su, Utt., 43, 12.1 pippalyelāvacāhiṅguyavabhasmāni saindhavam /
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 50, 18.1 cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ /
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 26.0 lavaṇaṃ saindhavaṃ svādupākatayā pittaṃ jayati lāghavāt kapham //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 98.1 ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam /
AṣṭNigh, 1, 101.2 saindhavaṃ māṇimanthaṃ ca nādeyaṃ lavaṇottamam //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 25.1 saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ sindhujaṃ śivam /
DhanvNigh, 2, 26.1 saindhavaṃ śiśiraṃ snigdhaṃ laghu svādu tridoṣajit /
DhanvNigh, 2, 27.1 saindhavaṃ svādu cakṣuṣyaṃ vṛṣyaṃ rocanadīpanam /
Madanapālanighaṇṭu
MPālNigh, 2, 52.1 saindhavaṃ sindhujaṃ śuddhaṃ māṇimantham paṭūttamam /
MPālNigh, 2, 52.2 saindhavaṃ madhuraṃ hṛdyaṃ dīpanaṃ śītalaṃ laghu //
Mahācīnatantra
Mahācīnatantra, 7, 36.2 trikaṭutriphalāśṛṅgī kuṣṭham dhanyākasaindhavam //
Narmamālā
KṣNarm, 1, 123.2 ghṛtamākṣikadīnāramaricārdrakasaindhavam //
Rasamañjarī
RMañj, 2, 39.2 khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam //
RMañj, 6, 55.1 saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /
RMañj, 6, 126.1 vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam /
RMañj, 6, 195.2 saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam //
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
RMañj, 6, 328.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
RMañj, 9, 55.1 hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā /
Rasaratnasamuccaya
RRS, 4, 72.1 ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
RRS, 10, 67.1 lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /
RRS, 13, 37.1 kaṇṭakārī yavakṣāralāṅgalīkṣārasaindhavam /
RRS, 13, 65.2 śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
RRS, 15, 7.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
RRS, 15, 77.1 vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram /
Rasaratnākara
RRĀ, R.kh., 3, 38.2 saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam //
RRĀ, R.kh., 8, 9.0 saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //
RRĀ, Ras.kh., 1, 7.1 saindhavaṃ devadāruś ca mustā caitat samaṃ samam /
RRĀ, Ras.kh., 3, 2.2 gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam //
RRĀ, Ras.kh., 3, 12.1 nirguṇḍī saindhavaṃ kṣaudraṃ gojihvā kākatuṇḍikā /
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 7, 64.2 māhiṣaṃ goghṛtaṃ tulyaṃ saindhavaṃ ca samaṃ samam //
RRĀ, V.kh., 2, 8.2 sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam //
RRĀ, V.kh., 3, 14.2 eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā //
RRĀ, V.kh., 5, 21.2 saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //
RRĀ, V.kh., 6, 76.2 mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /
RRĀ, V.kh., 7, 11.2 pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //
RRĀ, V.kh., 7, 12.2 abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /
RRĀ, V.kh., 10, 61.2 sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /
RRĀ, V.kh., 10, 65.1 etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /
RRĀ, V.kh., 10, 68.2 saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet //
RRĀ, V.kh., 10, 86.1 saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /
RRĀ, V.kh., 15, 14.1 sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam /
RRĀ, V.kh., 17, 11.1 dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /
RRĀ, V.kh., 17, 16.1 saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /
RRĀ, V.kh., 17, 69.1 ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /
RRĀ, V.kh., 20, 122.1 tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /
Rasendracintāmaṇi
RCint, 2, 24.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
RCint, 3, 63.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
Rasendrasārasaṃgraha
RSS, 1, 22.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
RSS, 1, 104.1 lavaṇāni ca kathyante sāmudraṃ saindhavaṃ viḍam /
Rasādhyāya
RAdhy, 1, 61.2 kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /
RAdhy, 1, 102.1 saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam /
RAdhy, 1, 189.2 saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //
Rasārṇava
RArṇ, 5, 32.1 sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /
RArṇ, 9, 2.2 kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /
RArṇ, 11, 87.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RArṇ, 14, 172.1 saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /
RArṇ, 15, 165.2 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //
RArṇ, 15, 183.2 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
RArṇ, 16, 100.1 kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /
RArṇ, 16, 108.1 gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /
RArṇ, 17, 37.1 daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /
RArṇ, 17, 38.1 kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /
RArṇ, 17, 92.1 rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /
RArṇ, 17, 125.1 athavā viṭkapotasya rājāvartakasaindhavam /
Rājanighaṇṭu
RājNigh, Pipp., 88.1 saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /
RājNigh, Pipp., 89.1 saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ rucidīpanam /
RājNigh, Pipp., 90.1 saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt /
RājNigh, Miśrakādivarga, 7.1 saindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 17.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ yathā /
SarvSund zu AHS, Sū., 15, 1.2, 18.0 lavaṇaṃ saindhavam //
SarvSund zu AHS, Sū., 15, 4.2, 10.0 saindhavaṃ sindhūttham //
Ānandakanda
ĀK, 1, 4, 329.2 sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam //
ĀK, 1, 4, 332.2 gandhakaṃ śaṅkhacūrṇaṃ ca saindhavaṃ ca viṣaṃ samam //
ĀK, 1, 4, 358.2 saindhavaṃ kunaṭī gandhaṃ pratyekaṃ ca palaṃ palam //
ĀK, 1, 4, 406.2 mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā //
ĀK, 1, 6, 9.1 niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam /
ĀK, 1, 6, 25.2 saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam //
ĀK, 1, 6, 86.2 jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam //
ĀK, 1, 15, 398.1 dūrvā bhṛṅgo marīcaśca madhukājājisaindhavam /
ĀK, 1, 16, 26.2 kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam //
ĀK, 1, 17, 39.2 sadāphalaṃ ca matsyāṇḍī śṛṅgaveraṃ ca saindhavam //
ĀK, 1, 23, 747.1 saindhavaṃ niṃbapatrāṇi vākucī dveṣiṇījake /
ĀK, 1, 24, 171.1 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
ĀK, 1, 24, 177.2 sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //
ĀK, 1, 24, 179.2 bāhlīkaṃ saindhavaṃ kanyā dhūśaro laśunaṃ vacā //
ĀK, 2, 1, 336.1 saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /
ĀK, 2, 1, 337.1 saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci /
ĀK, 2, 1, 338.1 saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /
ĀK, 2, 2, 18.2 saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat //
ĀK, 2, 8, 94.1 guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 211.2 virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //
ŚdhSaṃh, 2, 12, 227.2 saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 17.0 anupānārthadravyeṣu vahniścitrakajaṭā viḍaṃ biḍalavaṇaṃ lavaṇaṃ saindhavam //
Abhinavacintāmaṇi
ACint, 1, 119.1 sauvarcalaṃ saindhavaṃ ca viḍam audbhidam eva ca /
ACint, 1, 119.3 teṣu mukhyaṃ saindhavaṃ syāt sarvabhāveṣu kṣepayet //
Bhāvaprakāśa
BhPr, 6, 2, 243.2 saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu /
Dhanurveda
DhanV, 1, 61.1 pippalī saindhavaṃ kuṣṭhaṃ gomūtreṇa ca peṣayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 bindulīkīṭaiḥ kīṭaviśeṣaiḥ lavaṇaṃ saindhavam amlairnimbukādyaiḥ dhātughasmaraṃ dhātubhakṣakaṃ mukhaṃ jāyate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 vahniścitrakaṃ śuṇṭhī biḍaṃ biḍalavaṇaṃ saindhavaṃ etadanupānaṃ pibet //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 5.1 salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ /
HYP, Caturthopadeśaḥ, 59.1 karpūram anale yadvat saindhavaṃ salile yathā /
Kaiyadevanighaṇṭu
KaiNigh, 2, 94.2 saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam //
KaiNigh, 2, 97.2 saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //
KaiNigh, 2, 98.1 saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /
KaiNigh, 2, 99.2 saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 16.2, 4.0 sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 5.2 saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam /
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 237.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 11.0 paṭu saindhavam //
Rasataraṅgiṇī
RTar, 2, 3.1 saindhavaṃ cātha sāmudraṃ viḍaṃ sauvarcalaṃ tathā /
RTar, 2, 5.1 tatrāpi saindhavaṃ mukhyaṃ vidvadbhiḥ parikīrtitam /
Uḍḍāmareśvaratantra
UḍḍT, 5, 12.2 lavaṃgaṃ saindhavaṃ kṣaudraṃ pippalī maricāni ca //
Yogaratnākara
YRā, Dh., 159.1 tribhāgaṃ mākṣikaṃ grāhyaṃ caturthāṃśena saindhavam /