Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Cik., 5, 86.2 dhānyakaṃ ca yavānīṃ ca viḍaṅgaṃ saindhavaṃ vacām //
Ca, Cik., 5, 144.2 viḍaṅgaṃ saindhavaṃ hiṅgu yāvaśūkaṃ biḍaṃ śaṭīm //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 43.2 ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam //
AHS, Cikitsitasthāna, 1, 128.1 arucau mātuluṅgasya kesaraṃ sājyasaindhavam /
AHS, Cikitsitasthāna, 3, 86.1 mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 4, 7.2 sasaindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 13, 43.2 āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam //
AHS, Cikitsitasthāna, 15, 23.1 saindhavaṃ kālalavaṇaṃ pippalīṃ ceti cūrṇayet /
AHS, Cikitsitasthāna, 15, 89.2 viḍaṅgaṃ citrakaṃ saktūn saghṛtān saindhavaṃ vacām //
AHS, Kalpasiddhisthāna, 1, 30.2 tena takraṃ vipakvaṃ vā pibet samadhusaindhavam //
AHS, Kalpasiddhisthāna, 2, 7.1 atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam /
AHS, Utt., 13, 77.2 dadyād uśīraniryūhe cūrṇitaṃ kaṇasaindhavam //
AHS, Utt., 16, 63.2 saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam //
AHS, Utt., 34, 30.1 vacopakuñcikājājīkṛṣṇāvṛṣakasaindhavam /
AHS, Utt., 39, 11.1 harītakīm āmalakaṃ saindhavaṃ nāgaraṃ vacām /
Suśrutasaṃhitā
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 19, 40.1 saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavam /
Su, Utt., 9, 15.2 gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram //
Su, Utt., 12, 18.1 madhunā tārkṣyajaṃ vāpi kāsīsaṃ vā sasaindhavam /
Su, Utt., 17, 16.1 srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet /
Su, Utt., 17, 21.2 medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu //
Su, Utt., 42, 35.1 sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam /
Su, Utt., 42, 63.1 gugguluṃ trivṛtāṃ dantīṃ dravantīṃ saindhavaṃ vacām /
Su, Utt., 42, 120.2 saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet //
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Su, Utt., 60, 45.2 saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca vacām api /
Rasahṛdayatantra
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /
Rasamañjarī
RMañj, 2, 59.2 saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //
RMañj, 6, 216.2 saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /
Rasaprakāśasudhākara
RPSudh, 11, 23.2 saindhavaṃ dāpayetpaścāccaturthāṃśaṃ viśeṣataḥ //
Rasaratnasamuccaya
RRS, 12, 23.1 saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā /
RRS, 12, 55.2 saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam //
RRS, 13, 71.2 saindhavaṃ gandhakaṃ tālaṃ kaṭukaṃ cūrṇayet samān //
RRS, 14, 73.1 mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
Rasaratnākara
RRĀ, R.kh., 3, 17.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //
RRĀ, R.kh., 4, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //
RRĀ, R.kh., 4, 24.2 kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //
RRĀ, Ras.kh., 1, 21.2 mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ //
RRĀ, V.kh., 3, 29.2 guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //
RRĀ, V.kh., 7, 10.2 gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 19, 59.1 palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /
Rasendracintāmaṇi
RCint, 2, 27.1 sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /
RCint, 3, 219.1 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /
Rasendrasārasaṃgraha
RSS, 1, 381.2 gharmeṇa śodhanaṃ teṣāṃ na dadyātsaindhavaṃ tataḥ //
Rasārṇava
RArṇ, 3, 20.1 rājikāṃ saindhavaṃ nyasya sā vidyā kulakhecarī /
RArṇ, 15, 189.2 sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
RArṇ, 18, 131.3 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 60.2 saṃnipātodare takraṃ trikaṭukṣārasaindhavam //
Ānandakanda
ĀK, 1, 4, 139.2 svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam //
ĀK, 1, 4, 357.2 tāmravallīdalarasaiḥ plāvayed gandhasaindhavam //
ĀK, 1, 4, 364.1 iṣṭikāṃ gṛhadhūmaṃ ca saindhavaṃ pāradasya tu /
ĀK, 1, 4, 419.2 sāmudraṃ saindhavaṃ rājīṃ mākṣikaṃ navasārakam //
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 23, 40.1 jepālaṃ tattvacāhīnaṃ mūlakakṣārasaindhavam /
ĀK, 1, 23, 236.1 kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet /
ĀK, 1, 24, 156.1 saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ /
ĀK, 1, 24, 193.1 karpūraṃ vākucītailaṃ saindhavaṃ ṭaṅkaṇaṃ kaṇām /
ĀK, 2, 8, 192.1 ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam /
Śyainikaśāstra
Śyainikaśāstra, 5, 39.1 dvirattimātramathavā saindhavaṃ sthūlapakṣiṇām /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 8.1 tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /
ŚdhSaṃh, 2, 12, 217.1 saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
Abhinavacintāmaṇi
ACint, 1, 48.1 lavaṇe saindhavaṃ dadyān mūtre gomūtram iṣyate /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
Rasakāmadhenu
RKDh, 1, 1, 240.1 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ /
Rasasaṃketakalikā
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
Rasataraṅgiṇī
RTar, 2, 5.2 ukte lavaṇasāmānye saindhavaṃ viniyojayet //