Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10019
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vo yahvam purūṇāṃ viśāṃ devayatīnām / (1.1) Par.?
agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate // (1.2) Par.?
janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te / (2.1) Par.?
sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya // (2.2) Par.?
pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam / (3.1) Par.?
mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ // (3.2) Par.?
devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate / (4.1) Par.?
viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ // (4.2) Par.?
mandro hotā gṛhapatir agne dūto viśām asi / (5.1) Par.?
tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata // (5.2) Par.?
tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ / (6.1) Par.?
sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā // (6.2) Par.?
taṃ ghem itthā namasvina upa svarājam āsate / (7.1) Par.?
hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ // (7.2) Par.?
ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire / (8.1) Par.?
bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu // (8.2) Par.?
saṃ sīdasva mahāṁ asi śocasva devavītamaḥ / (9.1) Par.?
vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam // (9.2) Par.?
yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana / (10.1) Par.?
yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ // (10.2) Par.?
yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi / (11.1) Par.?
tasya preṣo dīdiyus tam imā ṛcas tam agniṃ vardhayāmasi // (11.2) Par.?
rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam / (12.1) Par.?
tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi // (12.2) Par.?
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā / (13.1) Par.?
ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe // (13.2) Par.?
ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha / (14.1) Par.?
kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ // (14.2) Par.?
pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ / (15.1) Par.?
pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya // (15.2) Par.?
ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk / (16.1) Par.?
yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata // (16.2) Par.?
agnir vavne suvīryam agniḥ kaṇvāya saubhagam / (17.1) Par.?
agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam // (17.2) Par.?
agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe / (18.1) Par.?
agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ // (18.2) Par.?
ni tvām agne manur dadhe jyotir janāya śaśvate / (19.1) Par.?
dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ // (19.2) Par.?
tveṣāso agner amavanto arcayo bhīmāso na pratītaye / (20.1) Par.?
rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha // (20.2) Par.?
Duration=0.06971287727356 secs.