UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10024
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ut tiṣṭha brahmaṇaspate devayantas tvemahe / (1.1)
Par.?
upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā // (1.2)
Par.?
tvām iddhi sahasas putra martya upabrūte dhane hite / (2.1)
Par.?
suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake // (2.2)
Par.?
praitu brahmaṇaspatiḥ pra devy etu sūnṛtā / (3.1)
Par.?
acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ // (3.2)
Par.?
yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ / (4.1)
Par.?
tasmā iḍāṃ suvīrām ā yajāmahe supratūrtim anehasam // (4.2)
Par.?
pra nūnam brahmaṇaspatir mantraṃ vadaty ukthyam / (5.1)
Par.?
yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire // (5.2)
Par.?
tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam / (6.1)
Par.?
imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat // (6.2)
Par.?
ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam / (7.1)
Par.?
pra pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe // (7.2)
Par.?
upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe / (8.1)
Par.?
nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ // (8.2)
Par.?
Duration=0.030192136764526 secs.