UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10029
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sam pūṣann adhvanas tira vy aṃho vimuco napāt / (1.1)
Par.?
sakṣvā deva pra ṇas puraḥ // (1.2)
Par.?
yo naḥ pūṣann agho vṛko duḥśeva ādideśati / (2.1)
Par.?
apa sma tam patho jahi // (2.2)
Par.?
apa tyam paripanthinam muṣīvāṇaṃ huraścitam / (3.1)
Par.?
dūram adhi sruter aja // (3.2)
Par.?
tvaṃ tasya dvayāvino 'ghaśaṃsasya kasyacit / (4.1)
Par.?
padābhi tiṣṭha tapuṣim // (4.2)
Par.?
ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe / (5.1)
Par.?
yena pitṝn acodayaḥ // (5.2)
Par.?
adhā no viśvasaubhaga hiraṇyavāśīmattama / (6.1)
Par.?
dhanāni suṣaṇā kṛdhi // (6.2)
Par.?
ati naḥ saścato naya sugā naḥ supathā kṛṇu / (7.1)
Par.?
pūṣann iha kratuṃ vidaḥ // (7.2)
Par.?
abhi sūyavasaṃ naya na navajvāro adhvane / (8.1)
Par.?
pūṣann iha kratuṃ vidaḥ // (8.2)
Par.?
śagdhi pūrdhi pra
yaṃsi ca śiśīhi prāsy udaram / (9.1)
Par.?
pūṣann iha kratuṃ vidaḥ // (9.2)
Par.?
na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi / (10.1)
Par.?
vasūni dasmam īmahe // (10.2)
Par.?
Duration=0.026611804962158 secs.