Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare / (1.1) Par.?
pra
indecl.
tvad
g.p.a.
as
Pre. ind., g.p.m.
suṣṭuti
ac.s.f.
agni
l.s.m.
iva
indecl.
samindh
them. aor., l.s.m.
havis
ac.s.n.
bhṛ.
1. sg., Pre. ind.
root
the (chariot) driving early in the morning, extending to every clan, traveling at every dawn—(who attends to it) with insightful thought and labor? (Jamison and Brereton (2014))
indram ajuryaṃ jarayantam ukṣitaṃ sanād yuvānam avase havāmahe // (1.2) Par.?
indra
ac.s.m.
ajurya
ac.s.m.
jaray
Pre. ind., ac.s.m.
ukṣ
PPP, ac.s.m.
sanāt
indecl.
yuvan
ac.s.m.
av
Inf., indecl.
hvā.
1. pl., Pre. ind.
root
yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā / (2.1) Par.?
jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum // (2.2) Par.?
na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ / (3.1) Par.?
na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru // (3.2) Par.?
viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate / (4.1) Par.?
vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā // (4.2) Par.?
vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave / (5.1) Par.?
vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati // (5.2) Par.?
vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā / (6.1) Par.?
vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi // (6.2) Par.?
pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ / (7.1) Par.?
pra
indecl.
tvad
d.s.a.
nau
ac.s.f.
na
indecl.
samana
l.s.n.
vacasyu.
ac.s.f.
root
brahman
i.s.n.

1. sg., Pre. ind.
savana
l.p.n.
The hostile man will circumvent your comradeship, but I find pleasure in your benevolence along with your help. (Jamison and Brereton (2014))
kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe // (7.2) Par.?
kuvid
indecl.
mad
g.p.a.
idam
g.s.n.
vacas
g.s.n.
nibudh.
3. sg., Aor. inj.
root
indra
ac.s.m.
utsa
ac.s.m.
na
indecl.
vasu
g.s.n.
sic.
1. pl., Aor. inj.
root
“You two make wide space for Kr̥ śa, you for Śayu, o Aśvins, you for the worshiper and the widow. (Jamison and Brereton (2014))
purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī / (8.1) Par.?
purā
indecl.
sambādha
ab.s.m.
abhi
indecl.
ā
indecl.
vṛt
2. sg., Perf. imp.
root
mad
ac.p.a.
dhenu
n.s.f.
na
indecl.
vatsa
ac.s.m.
yavasa
g.s.m.
pyā.
Perf., n.s.f.
You two open up the thundering enclosure with its seven mouths for the sake of gain, o Aśvins.” (Jamison and Brereton (2014))
sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi // (8.2) Par.?
sakṛt
indecl.
su
indecl.
tvad
g.s.a.
sumati
i.p.f.
sam
indecl.
patnī
i.p.f.
na
indecl.
vṛṣan
n.p.m.
nas.
1. pl., Aor. Opt.
root
The maiden has been born, and the little lad has taken flight. And when sprouts have sprouted according to (the Aśvins’) wondrous powers, (Jamison and Brereton (2014))
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (9.1) Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (9.2) Par.?
Duration=0.033895015716553 secs.