Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ // (1.1) Par.?
ā daivyāni vratā cikitvān ā mānuṣasya janasya janma // (2.1) Par.?
garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām // (3.1) Par.?
adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ // (4.1) Par.?
sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ // (5.1) Par.?
etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān // (6.1) Par.?
vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam // (7.1) Par.?
arādhi hotā svar niṣattaḥ kṛṇvan viśvāny apāṃsi satyā // (8.1) Par.?
goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ // (9.1) Par.?
vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta // (10.1) Par.?
vi
indecl.
tvad
ac.s.a.
nṛ
n.p.m.
purutrā
indecl.
sapary.
3. pl., Pre. inj.
root
pitṛ
g.s.m.
na
indecl.
jivri
g.s.m.
vi
indecl.
vedas
ac.s.n.
bhṛ.
3. pl., Pre. inj.
root
sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu // (11.1) Par.?
Duration=0.037873983383179 secs.