Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Brahmaṇaspati, Bṛhaspati
Show parallels Show headlines
Use dependency labeler
Chapter id: 10085
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā / (1.1) Par.?
yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim // (1.2) Par.?
yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi / (2.1) Par.?
prācyāvayad acyutā brahmaṇaspatir ā cāviśad vasumantaṃ vi parvatam // (2.2) Par.?
tad devānāṃ devatamāya kartvam aśrathnan dṛḍhāvradanta vīḍitā / (3.1) Par.?
ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ // (3.2) Par.?
aśmāsyam avatam brahmaṇaspatir madhudhāram abhi yam ojasātṛṇat / (4.1) Par.?
tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam // (4.2) Par.?
sanā tā kācid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ / (5.1) Par.?
ayatantā carato anyad anyad id yā cakāra vayunā brahmaṇaspatiḥ // (5.2) Par.?
abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam / (6.1) Par.?
te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam // (6.2) Par.?
ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ / (7.1) Par.?
te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam // (7.2) Par.?
ṛtajyena kṣipreṇa brahmaṇaspatir yatra vaṣṭi pra tad aśnoti dhanvanā / (8.1) Par.?
tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ // (8.2) Par.?
sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ / (9.1) Par.?
cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā // (9.2) Par.?
vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā / (10.1) Par.?
imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ // (10.2) Par.?
yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha / (11.1) Par.?
sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ // (11.2) Par.?
viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām / (12.1) Par.?
acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam // (12.2) Par.?
utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā / (13.1) Par.?
vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ // (13.2) Par.?
brahmaṇaspater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ / (14.1) Par.?
yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak // (14.2) Par.?
brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ / (15.1) Par.?
vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam // (15.2) Par.?
brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva / (16.1) Par.?
viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ // (16.2) Par.?
Duration=0.072465896606445 secs.