UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10090
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat / (1.1)
Par.?
suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam // (1.2)
Par.?
yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye / (2.1)
Par.?
haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe // (2.2)
Par.?
sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ / (3.1)
Par.?
devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim // (3.2)
Par.?
yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇaspatiḥ / (4.1)
Par.?
uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ // (4.2)
Par.?
Duration=0.034329175949097 secs.