Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ṛbhus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū / (1.1) Par.?
takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam // (1.2) Par.?
ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam / (2.1) Par.?
yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam // (2.2) Par.?
ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ / (3.1) Par.?
sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim // (3.2) Par.?
ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye / (4.1) Par.?
ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe // (4.2) Par.?
ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṁ aviṣṭu / (5.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (5.2) Par.?
Duration=0.017083168029785 secs.