Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10252
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām / (1.1) Par.?
yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī // (1.2) Par.?
avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan / (2.1) Par.?
apṛccham anyāṁ uta te ma āhur indraṃ naro bubudhānā aśema // (2.2) Par.?
pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ / (3.1) Par.?
vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ // (3.2) Par.?
sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit / (4.1) Par.?
aśmānaṃ cicchavasā didyuto vi vido gavām ūrvam usriyāṇām // (4.2) Par.?
paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat / (5.1) Par.?
ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ // (5.2) Par.?
tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ / (6.1) Par.?
ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ // (6.2) Par.?
vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ / (7.1) Par.?
atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan // (7.2) Par.?
yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan / (8.1) Par.?
aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ // (8.2) Par.?
striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ / (9.1) Par.?
antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ // (9.2) Par.?
sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan / (10.1) Par.?
saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan // (10.2) Par.?
yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu / (11.1) Par.?
purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām // (11.2) Par.?
bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā / (12.1) Par.?
ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām // (12.2) Par.?
supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne / (13.1) Par.?
tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ // (13.2) Par.?
aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām / (14.1) Par.?
vas
3. sg., Impf.
root
tad
n.s.f.
rātri
n.s.f.
paritakmya,
n.s.f.
yad
ac.s.f.
rājan
l.s.m.
ruśamā.
g.p.f.
atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā // (14.2) Par.?
atya
n.s.m.
na
indecl.
vājin
n.s.m.
raghu
n.s.m.
añj
Ind. pass., n.s.m.
babhru
n.s.m.
catur
ac.p.n.
san
3. sg., them. aor.
root
sahasra.
ac.p.n.
catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne / (15.1) Par.?
catur
comp.
∞ sahasra
ac.s.n.
gavya
g.s.m.
paśu
g.s.m.
prati
indecl.
grah
1. pl., is-aor.
root
ruśama
l.p.m.
agni.
v.s.m.
gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ // (15.2) Par.?
gharma
n.s.m.
cit
indecl.
tap
PPP, n.s.m.
pravṛj
Inf., indecl.
yad
n.s.m.
as
3. sg., Impf.
ayasmaya,
n.s.m.
tad
ac.s.m.
u
indecl.
ādā
1. pl., root aor.
root
vipra.
n.p.m.
Duration=0.06005597114563 secs.