Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam / (1.1) Par.?
indra
n.s.m.
ratha
d.s.m.
pravat
ac.s.f.
kṛ,
3. sg., Pre. ind.
root
yad
ac.s.m.
adhiṣṭhā
3. sg., root aor.
maghavan
n.s.m.
vājay.
Pre. ind., ac.s.m.
yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan // (1.2) Par.?
yūtha
ac.p.n.
∞ iva
indecl.
paśu
g.s.m.
vi
indecl.
u
3. sg., Pre. ind.
root
gopā.
n.s.m.

3. sg., Pre. ind.
root
prathama
n.s.m.
siṣās.
Pre. ind., n.s.m.
ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva / (2.1) Par.?
nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha // (2.2) Par.?
ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā / (3.1) Par.?
prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ // (3.2) Par.?
anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam / (4.1) Par.?
brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u // (4.2) Par.?
vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ / (5.1) Par.?
anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn // (5.2) Par.?
pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha / (6.1) Par.?
śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ // (6.2) Par.?
tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ / (7.1) Par.?
śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ // (7.2) Par.?
tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra / (8.1) Par.?
ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ // (8.2) Par.?
indrākutsā vahamānā rathenā vām atyā api karṇe vahantu / (9.1) Par.?
niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi // (9.2) Par.?
vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ / (10.1) Par.?
viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan // (10.2) Par.?
sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam / (11.1) Par.?
bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ // (11.2) Par.?
āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan / (12.1) Par.?
vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti // (12.2) Par.?
ye cākananta cākananta nū te martā amṛta mo te aṃha āran / (13.1) Par.?
vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma // (13.2) Par.?
Duration=0.059445858001709 secs.