Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ / (1.1) Par.?
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca // (1.2) Par.?
sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt / (2.1) Par.?
yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram // (2.2) Par.?
bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ / (3.1) Par.?
namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ // (3.2) Par.?
tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra / (4.1) Par.?
yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai // (4.2) Par.?
tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe / (5.1) Par.?
anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti // (5.2) Par.?
adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt / (6.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (6.2) Par.?
Duration=0.018431901931763 secs.