Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā / (1.1) Par.?
tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai // (1.2) Par.?
adhā hotā ny asīdo yajīyān iᄆas pada iṣayann īḍyaḥ san / (2.1) Par.?
taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman // (2.2) Par.?
vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman / (3.1) Par.?
ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam // (3.2) Par.?
padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam / (4.1) Par.?
nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau // (4.2) Par.?
tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām / (5.1) Par.?
tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām // (5.2) Par.?
saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān / (6.1) Par.?
taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema // (6.2) Par.?
taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ / (7.1) Par.?
tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena // (7.2) Par.?
viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām / (8.1) Par.?
pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām // (8.2) Par.?
so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim / (9.1) Par.?
ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ // (9.2) Par.?
asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ / (10.1) Par.?
vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema // (10.2) Par.?
ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ / (11.1) Par.?
bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi // (11.2) Par.?
nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ / (12.1) Par.?
pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu // (12.2) Par.?
purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām / (13.1) Par.?
purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve // (13.2) Par.?
Duration=0.050551891326904 secs.