Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ / (1.1) Par.?
ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan // (1.2) Par.?
prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya / (2.1) Par.?
upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ // (2.2) Par.?
adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ / (3.1) Par.?
indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ // (3.2) Par.?
tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman / (4.1) Par.?
upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ // (4.2) Par.?
pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ / (5.1) Par.?
avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema // (5.2) Par.?
Duration=0.019635200500488 secs.