Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ / (1.1) Par.?
īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata // (1.2) Par.?
svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha / (2.1) Par.?
svayam
indecl.
dhā
2. pl., Perf.
root
taviṣī,
ac.s.f.
yathā
indecl.
vid.
2. pl., Perf.
bṛhat
ac.s.n.
mahat
n.p.m.
urviyā
indecl.
vi
indecl.
rāj.
2. pl., Pre. ind.
utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata // (2.2) Par.?
sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ / (3.1) Par.?
sākam
indecl.
jan
PPP, n.p.m.
su
indecl.
∞ bhū
n.p.m.
sākam
indecl.
vakṣ
PPP, n.p.m.
śrī
d.s.f.
cit
indecl.
ā
indecl.
prataram
indecl.
vṛdh
3. pl., Perf.
root
nṛ
n.p.m.
→ virokin (3.2) [acl:dpct]
virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata // (3.2) Par.?
virokin
n.p.m.
← nṛ (3.1) [acl]
sūrya
g.s.m.
∞ iva
indecl.
raśmi.
n.p.m.
śubh
Inf., indecl.

Pre. ind., g.p.m.
anu
indecl.
ratha
n.p.m.
vṛdh.
3. pl., s-aor.
root
ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam / (4.1) Par.?
ābhūṣeṇya
n.s.n.
root
tvad
g.p.a.
marut
v.p.m.
mahitvana.
n.s.n.
didṛkṣeṇya
n.s.n.
root
sūrya
g.s.m.
∞ iva
indecl.
uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata // (4.2) Par.?
uta
indecl.
∞ u
indecl.
mad
ac.p.a.
amṛta
comp.
∞ tva
l.s.n.
dhā.
2. pl., Pre. imp.
root
śubh
Inf., indecl.

Pre. ind., g.p.m.
anu
indecl.
ratha
n.p.m.
vṛdh.
3. pl., s-aor.
root
ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ / (5.1) Par.?
na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata // (5.2) Par.?
yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam / (6.1) Par.?
viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata // (6.2) Par.?
na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat / (7.1) Par.?
uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata // (7.2) Par.?
yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate / (8.1) Par.?
viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata // (8.2) Par.?
mṛᄆata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana / (9.1) Par.?
adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata // (9.2) Par.?
yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ / (10.1) Par.?
juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām // (10.2) Par.?
Duration=0.048511028289795 secs.