Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ / (1.1) Par.?
arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha // (1.2) Par.?
na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha / (2.1) Par.?
divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā // (2.2) Par.?
utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya / (3.1) Par.?
divā naktam avasā śantamena nedānīm pītir aśvinā tatāna // (3.2) Par.?
idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam / (4.1) Par.?
ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā // (4.2) Par.?
sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema / (5.1) Par.?
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni // (5.2) Par.?
Duration=0.020143985748291 secs.