UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10367
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā / (1.1)
Par.?
sa brahmavidyāṃ sarvavidyāpratiṣṭhām atharvāya jyeṣṭhaputrāya prāha // (1.2)
Par.?
atharvaṇe yāṃ pravadeta brahmā atharvā tāṃ purovācāṅgire brahmavidyām / (2.1)
Par.?
sa bhāradvājāya satyavāhāya prāha bhāradvājo 'ṅgirase parāvarām // (2.2)
Par.?
śaunako ha vai mahāśālo 'ṅgirasaṃ vidhivad upasannaḥ papraccha / (3.1)
Par.?
kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti // (3.2)
Par.?
tasmai sa hovāca / (4.1)
Par.?
dve vidye veditavya iti ha sma yad brahmavido vadanti parā caivāparā ca // (4.2)
Par.?
tatrāparā ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti / (5.1)
Par.?
atha parā yayā tad akṣaram adhigamyate // (5.2)
Par.?
yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam / (6.1)
Par.?
nityaṃ
vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ // (6.2)
Par.?
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyām oṣadhayaḥ sambhavanti / (7.1)
Par.?
yathā sataḥ puruṣāt keśalomāni tathākṣarāt sambhavatīha viśvam // (7.2)
Par.?
tapasā cīyate brahma tato 'nnam abhijāyate / (8.1)
Par.?
annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam // (8.2)
Par.?
yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ / (9.1)
Par.?
tasmād etad brahma nāma rūpam annaṃ ca jāyate // (9.2)
Par.?
Duration=0.037539005279541 secs.