Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti // (1) Par.?
evam agniṣomābhyām iti // (2) Par.?
indrāgnibhyām ityamāvāsyāyām // (3) Par.?
nityaṃ pūrvam āgneyam // (4) Par.?
niruptaṃ pavitrābhyāṃ prokṣati amuṣmai tvā juṣṭam yathādevatam // (5) Par.?
ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti // (6) Par.?
avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti // (7) Par.?
śuddhāḥ pūtāḥ ityudakam āsiñcati // (8) Par.?
brahmaṇā śuddhāḥ iti taṇḍulān // (9) Par.?
pari tvāgne puraṃ vayam iti triḥ paryagni karoti // (10) Par.?
nekṣaṇena triḥ pradakṣiṇam udāyauti // (11) Par.?
ata ūrdhvaṃ yathākāmam // (12) Par.?
uttarato 'gner upasādayatīdhmam // (13) Par.?
uttaraṃ barhiḥ // (14) Par.?
agnaye tvā juṣṭaṃ prokṣāmi itīdhmam // (15) Par.?
pṛthivyai iti barhiḥ // (16) Par.?
darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ iti // (17) Par.?
darbhāṇām apādāya ṛṣīṇāṃ prastaro 'si iti dakṣiṇato 'gner brahmāsanaṃ nidadhāti // (18) Par.?
purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt // (19) Par.?
pari stṛṇīhi iti sampreṣyati // (20) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti // (21) Par.?
evam uttarato 'yujo dhātūn kurvan // (22) Par.?
yatra samāgacchanti tad dakṣiṇottaraṃ kṛṇoti // (23) Par.?
stīrṇaṃ prokṣati haviṣāṃ tvā juṣṭaṃ prokṣāmi iti // (24) Par.?
nānabhyukṣitaṃ saṃstīrṇam upayogaṃ labheta // (25) Par.?
naidho'bhyādānam // (26) Par.?
nānutpūtaṃ haviḥ // (27) Par.?
nāprokṣitaṃ yajñāṅgam // (28) Par.?
tasmin prakṣālitopavātāni nidadhāti // (29) Par.?
sruvam ājyadhānīṃ ca // (30) Par.?
vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti // (31) Par.?
viṣṇor manasā pūtam asi // (32) Par.?
devas tvā savitot punātu // (33) Par.?
acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam // (34) Par.?
tūṣṇīṃ caturtham // (35) Par.?
śṛtaṃ havir abhighārayati madhvā samañjan ghṛtavat karātha iti // (36) Par.?
abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti // (37) Par.?
paścād ājyasya nidhāyālaṃkṛtya samānenotpunāti // (38) Par.?
adārasṛt ityavekṣate // (39) Par.?
ut tiṣṭhata ityaindram // (40) Par.?
agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā // (41) Par.?
Duration=0.11339592933655 secs.