Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uta devā avahitaṃ devā un nayathā punaḥ / (1.1) Par.?
utāgaś cakruṣaṃ devā devā jīvayathā punaḥ // (1.2) Par.?
dvāv imau vātau vāta ā sindhor ā parāvataḥ / (2.1) Par.?
dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ // (2.2) Par.?
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ / (3.1) Par.?
tvaṃ hi viśvabheṣaja devānāṃ dūta īyase // (3.2) Par.?
trāyantām imaṃ devās trāyantāṃ marutāṃ gaṇāḥ / (4.1) Par.?
trāyantāṃ viśvā bhūtāni yathāyam arapā asat // (4.2) Par.?
ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ / (5.1) Par.?
dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te // (5.2) Par.?
ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ / (6.1) Par.?
ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ // (6.2) Par.?
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī / (7.1) Par.?
anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi // (7.2) Par.?
Duration=0.025563955307007 secs.