UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10583
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam / (1.1)
Par.?
mahābudhna iva parvato jyok pitṛṣv āstām // (1.2)
Par.?
eṣā te rājan kanyā vadhūr ni dhūyatām yama / (2.1)
Par.?
sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ // (2.2)
Par.?
eṣā te kulapā rājan tām u te pari dadmasi / (3.1)
Par.?
jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt // (3.2)
Par.?
asitasya te brahmaṇā kaśyapasya gayasya ca / (4.1)
Par.?
antaḥkośam iva jāmayo 'pi nahyāmi te bhagam // (4.2)
Par.?
Duration=0.018990993499756 secs.