UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10635
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin / (1.1)
Par.?
memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ // (1.2)
Par.?
ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam / (2.1)
Par.?
sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha // (2.2)
Par.?
ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ / (3.1)
Par.?
te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇaktu mṛtyūn // (3.2)
Par.?
yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ / (4.1)
Par.?
yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi // (4.2)
Par.?
Duration=0.020143985748291 secs.