UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10648
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema / (1.1)
Par.?
mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema // (1.2)
Par.?
agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ / (2.1)
Par.?
apāñco yantu nivatā durasyavo 'maiṣāṃ cittaṃ prabudhāṃ vi neśat // (2.2)
Par.?
mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ / (3.1)
Par.?
mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai // (3.2)
Par.?
mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu / (4.1)
Par.?
eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha // (4.2)
Par.?
mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ / (5.1)
Par.?
daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ // (5.2)
Par.?
daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam / (6.1)
Par.?
mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā // (6.2)
Par.?
tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam / (7.1)
Par.?
mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan // (7.2)
Par.?
uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu / (8.1)
Par.?
sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ // (8.2)
Par.?
dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ / (9.1)
Par.?
ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt // (9.2)
Par.?
ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān / (10.1)
Par.?
ādityā rudrā uparispṛśo no ugraṃ cettāram adhirājam akrata // (10.2)
Par.?
arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ / (11.1)
Par.?
imaṃ no yajñaṃ vihave śṛṇotv asmākam abhūr haryaśva medī // (11.2)
Par.?
Duration=0.044967889785767 secs.