UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10664
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam / (1.1)
Par.?
khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam // (1.2)
Par.?
yat te apodakaṃ viṣaṃ tat ta etāsv agrabham / (2.1)
Par.?
gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te // (2.2)
Par.?
vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te / (3.1)
Par.?
ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ // (3.2)
Par.?
cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam / (4.1)
Par.?
ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam // (4.2)
Par.?
kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ / (5.1)
Par.?
mā me sakhyuḥ stāmānam api ṣṭhātāśrāvayanto ni viṣe ramadhvam // (5.2)
Par.?
asitasya taimātasya babhror apodakasya ca / (6.1)
Par.?
sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva // (6.2)
Par.?
āligī ca viligī ca pitā ca mātā ca / (7.1)
Par.?
vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha // (7.2)
Par.?
urugūlāyā duhitā jātā dāsy asiknyā / (8.1)
Par.?
prataṅkaṃ dadruṣīṇāṃ sarvāsām arasam viṣam // (8.2)
Par.?
karṇā śvāvit tad abravīd girer avacarantikā / (9.1)
Par.?
yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam // (9.2)
Par.?
tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam / (10.1)
Par.?
tābuvenārasaṃ viṣam // (10.2)
Par.?
tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam / (11.1)
Par.?
tastuvenārasaṃ viṣam // (11.2)
Par.?
Duration=0.040756940841675 secs.