Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10836
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā te maha indroty ugra samanyavo yat samaranta senāḥ / (1.1) Par.?
patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt // (1.2) Par.?
ni durga indra śnathihy amitrāṁ abhi ye no martāso amanti / (2.1) Par.?
āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām // (2.2) Par.?
śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu / (3.1) Par.?
jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi // (3.2) Par.?
tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau / (4.1) Par.?
viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ // (4.2) Par.?
kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ / (5.1) Par.?
satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam // (5.2) Par.?
evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma / (6.1) Par.?
iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.040418148040771 secs.