Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10840
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ / (1.1) Par.?
śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ // (1.2) Par.?
ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ / (2.1) Par.?
tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ // (2.2) Par.?
indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti / (3.1) Par.?
tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk // (3.2) Par.?
nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī / (4.1) Par.?
anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ // (4.2) Par.?
nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya / (5.1) Par.?
gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.016847133636475 secs.