Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10862
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti / (1.1) Par.?
bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti // (1.2) Par.?
pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte / (2.1) Par.?
viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān // (2.2) Par.?
jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ / (3.1) Par.?
arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya // (3.2) Par.?
te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ / (4.1) Par.?
tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim // (4.2) Par.?
āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim / (5.1) Par.?
āryamaṇam aditiṃ viṣṇum eṣāṃ sarasvatī maruto mādayantām // (5.2) Par.?
rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan / (6.1) Par.?
dhātā rayim avidasyaṃ sadāsāṃ sakṣīmahi yujyebhir nu devaiḥ // (6.2) Par.?
nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ / (7.1) Par.?
yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.025627136230469 secs.