Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām / (1.1) Par.?
yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge // (1.2) Par.?
mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu / (2.1) Par.?
dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca // (2.2) Par.?
sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha / (3.1) Par.?
utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti // (3.2) Par.?
ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ / (4.1) Par.?
suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān // (4.2) Par.?
asya devasya mīᄆhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ / (5.1) Par.?
vide hi rudro rudriyam mahitvaṃ yāsiṣṭaṃ vartir aśvināv irāvat // (5.2) Par.?
mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan / (6.1) Par.?
mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu // (6.2) Par.?
nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ / (7.1) Par.?
yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.027631044387817 secs.