Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu / (1.1) Par.?
pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ // (1.2) Par.?
sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca / (2.1) Par.?
ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ // (2.2) Par.?
sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke / (3.1) Par.?
yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ // (3.2) Par.?
yadā vīrasya revato duroṇe syonaśīr atithir āciketat / (4.1) Par.?
suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai // (4.2) Par.?
imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ / (5.1) Par.?
ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha // (5.2) Par.?
evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut / (6.1) Par.?
iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.028733968734741 secs.